सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२६ नानार्थार्णवसंक्षेपे रवौ तर्कस्तु काङ्क्षोहवितर्केष्वथ तर्कुवाक् । सूत्रवेष्टशलाकायामनलाधारभाजने ॥ ५८ ॥ शेफस्यपीति शब्दज्ञास्त्रिष्वर्थेषु स्मरन्त्यमुम् । त्रासो भये मणेर्दोषे त्यागो दाने समुज्झने ॥ ५९॥ तुस्तः प्रदीपने चैव जटायामपि कश्चन । तूकः पर्वतजातौ स्यादुपस्थे चाप्यथो तृपत् ॥ ६० ॥ तृणभूमौ समुद्रे च चन्द्रे चाप्यथ दर्शवाक् । दर्शनेऽपरपक्षान्तकार्येवैदिककर्मणि ॥ ६१ ॥ अमावास्यातिथौ चाथ दम इन्द्रियनिग्रहे । दण्डे गृहे दवस्त्वग्नौ वनवह्न्युपतापयोः ॥ ६२॥ दावो दवाग्नावग्नौ च द्रुमस्त्वखिलशाखिषु । नान्दैवृक्षे पारिजाते दृतिस्त्वम्बुदजिह्वयोः ॥ ६३ ॥ भस्त्रायां चर्मखण्डे च ऋषिभेदेऽथ धाकवाक् । ओदनानडुहोर्धातुशब्दस्तु धनलोहयोः ॥ ६४ ॥ स्वर्णे रेतसि पाषाणे शरीरे गैरिके रसे । अस्थ्नि स्वभाव आकारे स्याद् भूवादिसुबन्तयोः ॥ ६५ ॥ वातादिशब्दस्पर्शादिगैरिकादित्वगादिषु । महाभूतेष्विन्द्रियेषु पादे पञ्चाक्षरे तथा ॥ ६६ ॥ महानाम्यां त्रिधात्वादिवाक्येऽन्योऽर्थोऽस्य मृग्यताम् । नगो गिरौ तरौ नस्त्र ऋषौ नासापुटेऽप्यथ ॥ ६७॥ नमिर्नमतिधातौ च जैनतीर्थकरान्तरे । स्याद् विद्याधरराजेऽथ नाशो ध्वंसे पलायने ॥ ६८ ॥ मृतावदर्शने नाकुः स्याद् वल्मीके वनस्पतौ । पक्षः पार्श्वगरुत्साध्यसहायबलगित्तिषु ॥ ६९ ॥ १. 'पः' ग. पाठः • २. 'र्ये' क. ग. घ. पाठः . ३. 'न्दी' क्र, ख. घ. पाठः,