सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२४ १. नानार्थार्णव संक्षेपे प्रज्ञायां ग्रहभेदे च किरणे क्लेदुवाक् पुनः । भङ्गे चन्द्रे शरीरे च क्षेत्रेऽथौषधिचन्द्रयोः ॥३६॥ मुखप्रसेके च क्लेदः क्षोदो रजसि चूर्णने । क्षोदशब्दः समाम्नाये पठितो जलवाचकः ॥ ३७॥ कोरो वृक्षाङ्कुरे बालपुष्पे चाथ खुरः शफे । शुक्तिसंज्ञौषधे चाथ खेदिः स्यात् किरणे तथा ॥ ३८॥ रश्मौ तुरङ्गमस्याथ गर्भोऽपवरकालये । अन्नेऽग्नौ कुक्षिकुक्षिस्थजन्त्वोः पनसकण्टके ॥ ३९॥ शिशावपत्ये शुक्रे च समूहे सारबीजयोः । गन्धस्तु गन्धवद्द्रव्ये चन्दनादौ महीगुणे ॥ ४० ॥ घ्राणस्य विषये लेशे तथा सम्बन्धि ? न्ध) मात्र के $ । गणो बहुत्वसङ्ख्यायां गणने प्रमथे व्रजे ॥ ४१ ॥ ऋषिभेदे सैन्यभेदे गुल्माख्यात् त्रिगुणे * ध्वनौ । अजयस्य त्विदं ग्रन्थे दृश्यते प्रमथे चले ॥ ४२॥ इत्येवं तस्य याथात्म्यं समूलत्वं च चिन्त्यताम् । गर्तस्तु स्यात् सभास्थाणौ मन्दिरेऽप्यवटेऽपि च ॥ ४३॥ ग्रन्थस्तु शास्त्रे द्रविणे द्वात्रिंशद्वर्णसञ्चये । वचस्यथ ग्रन्थिरिक्षुवेण्वादेः काण्डयोर्द्वयोः ॥ ४४ ॥ सन्धौ ग्रन्थनदेशे च रज्जवस्त्रादिवस्तुनः । रोगभेदेऽप्यथ गरूत् पक्षिपक्षे च तेजसि ॥ ४५॥ सङ्घाते च जवे चाथ ग्रामो गीतिस्वरान्तरे । शब्दभूतादिपूर्वस्तु व्रजे संवसथे तथा ॥ ४६॥ 'के' क. ग. घ. पाठः. 'गन्धः सम्बन्धलेशयोः' इति हैमः । * 'त्रैगुण्यात् स्युर्यथाक्रमम् । सेनामुखं गुल्मगणी' (पु. १०८. लो. ५७, ५८) इति वैजयन्ती ।