पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

द्वयक्षरकाण्डे पुल्लिङ्गाध्यायः । छेदने कारणौपम्याधिवासेष्वथ कर्ववाक् । अपाठि निष्पत्तिक्षेत्रे कन्दर्पे चेति कैश्चन ॥ २४ ॥ कलिर्विभीतके तस्य फलेऽनर्थे च संयुगे । कलिर्निश्रीरिति प्राह शब्दविच्छाकटायनः ॥ २५ ॥ विवादमात्रे त्वजयः कलिशब्दमभाषत । युगे चतुर्थे चालक्ष्म्यां कलरूपेषु धातुषु ॥ २६ ॥ कषिर्निकषपाषाणे धातौ स्यात् कषतावपि । अश्वकर्णाख्यवृक्षे च काष्ठे चाथ क्रतुर्मखे ॥ २७ ॥ प्रज्ञाक्रियासङ्कल्पेष्वप्यथ काचोऽक्षिसंभवे । उपतापविशेषे स्यात् तथा मृद्भेदशित्र्ययोः ॥ २८ ॥ शिलायां चाथ काशिः स्यान्मुष्टौ काशाये तृणे । धातौ च काशतौ भूम्नि त्वेष स्यान्नीवृदन्तरे ॥ २९॥ किणो रूढवणस्थाने तथा स्यादासनान्तरे । लक्षणं चासनस्यास्य वैजयन्त्यां यथाभ्यधात् ॥ ३० ॥ पद्मासनस्यें पदयोः पाणिना पृष्ठगामिना । वामेन दक्षिणाङ्गुष्ठं वामं त्वन्येन पीडयेत् ॥ ३१ ॥ वेतालासनमित्येतदेकाङ्गुष्ठग्रहात् किणः । क्षुरस्तु कोकिलाक्षाख्यस्तम्बे गोक्षुरनाम्नि च ॥३२॥ नापितस्योपकरणे कुटिस्तु वृषलालये । पापे वृक्षेऽपि कुध्रेस्तु समुद्रे पर्वतेऽपि च ॥ ३३॥ कुक्षिस्तुन्देऽन्तरुदरपार्श्वयोरपि दृश्यते । इक्ष्वाकोः पूर्वराजस्य पुत्रे कस्मिंश्चिदप्यसौ ॥३४॥ कूँष्मा तु वाताभावे च शल्ये च क्षेपवाक् पुनः । क्षिप्तिनिन्दावहेलेषु केतुस्तु ध्वजचिह्नयोः ॥ ३५॥ १. 'र्म' क. घ. पाठः २३ २. 'ति' ख. पाठः ३. 'ली' क. घ. पाठः ४. 'स्थ' ख. पाठः ५. 'ठि' क. ख. घ. पाठः. ६. 'कुष्ठा तु' ख. पाठः.