पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२२ नानार्णव संक्षेपे व्यसने बन्धके चेति चतुर्ष्वर्थेषु कीर्तितः । आत्मार्कचन्द्रवाताग्निजीवेषु परमात्मनि ॥ १२ ॥ देहे यत्ने धृतौ कीर्तौ बुद्धौ मनसि च श्रुते । धर्मे स्वभावे पुत्रेऽर्थे परस्य प्रतियोगिनि ॥ १३ ॥ इन्द्रः पुरन्दरे सूर्ये सूर्येषु द्वादशस्वपि । विशेषतः स्यादेकस्मिन् परमात्मनि पादपे ॥ १४ ॥ अश्मन्तकाह्वये क्ष्वेडविशेषे इति षट्स्वयम् । पत्यौ च नामपूर्वोऽथो ईर्ष्यो वायुवसन्तयोः ॥ १५ ॥ उत्सो व्योम्यम्बुधौ कूपे जलाधारान्तरेऽपि च । ऊष्मा त्वौष्ण्यगुणे ग्रीष्मे बाष्पे शषसहेषु च ॥ १६ ॥ ऋषिर्वेदे वसिष्ठादौ चक्षुरादीन्द्रियेषु च । ज्ञानवृद्धे क्षपणकेऽप्यृतुस्तु शिशिरादिषु ॥ १७ ॥ गर्भग्रहणयोग्ये च काले स्त्रीणां रजस्यपि । ओघः परम्परायां स्याज्जलस्रोतसि सञ्चये ॥ १८॥ महाजलसमूहे च वाद्यादिद्रुतवर्तने । क्षणत्ववसरे मध्ये पारतन्त्र्ये तथोत्सवे ॥ १९ ॥ मुहूर्ते षष्ठभागे च नाड्याः कालेऽतिसूक्ष्मके । निर्व्यापारस्थितौ चाथ कण्ठः शब्देऽन्तिके गले ॥ २० ॥ क्षवस्तु राजिकासंज्ञसर्षपे क्षवथावपि । क्षयस्त्वपचये कुक्षौ कल्पान्ते राजयक्ष्मणि ॥ २१ ॥ क्रियायां वसतेर्धातोर्हिंसायां गमनेऽपि च । मन्दिरे चाथ कल्पः स्यान्न्याये देवद्रुमे विधौ ॥ २२ ॥ विभीतके विकल्पे चे संवर्ते ब्रह्मणो दिने । शास्त्रजातिविशेषे च सामर्थ्ये वर्णने तथा ॥ २३ ॥ १. ‘दै’ ग, पाठः, २. 'पि' क. ग. घ. पाठः,