पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७४ नानार्थार्णवसंक्षेपे प्रेरिते चाथ सूतौ च प्रेरणे च नपुंसकम् । सूदो ना सूपकारे च सूपे रूपे च नस्त्रियोः || ११३८ ॥ सूदा स्यात् क्षरणे ना तु क्षारणे सूनवाक् तु ( ना ? नप्)§ । पुष्पे प्रसूते तु त्रि स्यात् पुष्पिते च स्त्रियां पुनः ॥ १५३९ ॥ सूना वधे वधस्थाने स्याच्च दण्डार्पिताङ्कुशे । अधःसिरायां जिह्वाया (स्तुधा ? स्तथा ) दुहितरि स्मृता ॥ १५४० ॥ मुद्गादिकैस्तु सुकृते व्यञ्जने सूपमस्त्रियाम् । सूपकारे तु ना सूर्पः पुनर्ना वायुसूर्ययोः ॥ १९४१ ॥ द्वे मत्स्यजातौ सूर्मस्तु सूर्मीत्यपि च नृस्त्रियोः । स्याल्लोहप्रतिमायां च शुष्ककाष्ठे च नप् पुनः ॥ १९४२ ॥ सूत्रं पुंस्यपि मन्यन्ते लिङ्गशास्त्रकृतो बुधाः । तन्तौ सङ्ग्रहवाक्ये च यज्ञसूत्रेऽप्यथ स्त्रियाम् ॥ १५४३ ॥ सूचा सूचौ पुमांस्त्वेष सूचनेऽन्यस्त्ववोचत । दर्भणे क्लीति समस्तु ना चन्द्रे श्वयथावपि ॥ १५४४ ॥ क्ली त्वन्तरिक्षे त्रिषु तु सदूमे सदुमेऽपि च । स्यूमं तु क्ली जलेऽन्ये तु पुंसि पुंस्येव मङ्गले ॥ १५४५ ॥ तन्तौ रश्मौ निशानाथे स्त्री तु दीर्घे स्त्रियां पुनः । सूचिः स्यूतिशलाकायां कवाटस्यार्गलामु च ॥ ११४६ ॥ अल्पासु द्वे तु वेश्यायां निषादोत्पन्नमानवे । सुरिः पुनः पुंस्याचार्ये त्रि तु स्तोतरि पण्डिते ॥ १५४७ ॥ सुनुस्तु पुंसि पुत्रे स्याद् भ्रातर्यप्यजयोऽब्रवीत् । इयं दुहितरि स्त्री स्यादथ सृप्रं नपुंसकम् ॥ १५४८ ॥ § 'सूनं पुष्पे' (पु. २३८. लो. ९९) इति वैजयन्ती । 'ऊमो व्योम्नि पुरेऽपि

च' (पु. २१४. श्लो. ८) इति वैजयन्ती ।