पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । तनौ च शोणिते चाथ स्यादजे द्वे सुखं तु नप् | लग्नाद् राशौ चतुर्थेऽप्सु शस्तस्रे शर्मणि त्रि तु ॥ १५२६ ॥ तत्साधने शोभनखयुक्तेऽप्यथ सुखा स्त्रियाम् । शम्भोर्नवानां शक्तीनां शक्तावेकत्र ना पुनः ॥ १५२७ ॥ सुतः सोमरसे भूपे लग्नाद् राशौ च पञ्चमे । पुत्रयोस्तु द्वयोः स्त्री तु शाकवल्लयन्तरे सुता ॥ १५२८ ॥ उपोदकाव्ये त्रिषु तु प्रसूतेऽभिषुतेऽपि च । सुरस्तु देवे स्त्रीत्वे तु सुरा मद्ये जलेऽपि च ॥ १५२९ ॥ सुप्तं तु त्रिषु निद्राणे प्रशस्तजटकेऽपि च । खञ्जरीटे पुनः कृष्णवक्षसि द्वे स्त्रियां पुनः ॥ १५३० ॥ सुप्ता जटायां शस्तायां क्ली तु स्वापे स्रुवा पुनः । सल्लक्यामपि मूर्वायां पुमांस्त्वाधारणाह्वये ॥ १५३१ ॥ . यज्ञपात्रविशेषेऽथ स्थुलं दूष्ये नपुंसकम् । गुल्फे तु ना सुहृत् तु त्रिर्मित्रे क्ली शोभने हृदि ॥ १५३२ ॥ ना तु मन्त्रिण्यथ स्थूलं जडे बृहति पीवरे । (क्ली तु ? त्रिक्ली) दध्नि त्रि तु स्थूरं पीवरेऽथ स्त्रियामियम् ॥ १५३३ ॥ यश्चाद्भागे च जङ्घायां गोधूमादितुषेषु च । स्थूराथ सूक्ष्ममत्यल्पे त्रिरध्यात्मे तु तन्नपि ॥ १९३४ ॥ शक्तौ त्वेकत्र शक्तीनां नवानां शार्ङ्गधन्वनः । सूक्ष्मा स्त्री ना तु सूर्यः स्याद् भास्करे वाचि तु स्त्रियाम् ॥ १५३५ ॥ सूर्या स्याद् गिरिकर्ण्यां च श्वेतायां स्यूतवाक् तु ना । प्रसवेऽथ त्रिरूते स्यात् सूतस्तु नरि सारथौ ॥ १९३६ ॥ पारदे द्वे तु तक्ष्णि स्याद् वन्दिन्यपि पठन्त्यमुम् । ब्राह्मण्यां क्षत्रियाज्जाते जानते तु त्रिषु स्मृतः ॥ १५३७ ॥ १. 'चापि तु' क. ग. पाठ: