पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । भवेत् सर्पिषि तैले वा ना तु चन्द्रे स्त्रियां पुनः । सृप्रा ह्युज्जयिनीपार्श्ववाहिन्यां सरिति स्मृता ॥ १५४९ ॥ सृकः पुंसि शरे वज्रे निरये द्वे पुनर्बके । सृगाले चाथ सृष्टं क्की सर्जने त्रि तु निश्चिते ॥ १५५० ॥ बहुर्निर्मितयोर्मुक्ते सृणिस्तु नरि पावके । अङ्कुशे तु स्त्रियामेव केचिदन्ये तु पुंस्यपि ॥ १५५१ ॥ सृप तु द्वे शिशौ सर्पे यतिनि त्वेष भेद्यवत् । सृत्वा प्रजापतौ वह्नौ पुंसि द्वे नीचजातिषु ॥ १५५२ ॥ सृत्वरी तु स्त्रियां वाँचि जननीवैश्ययोरपि । सेव्यं तु सेवनीये त्रिर्वातव्येऽप्यथ नब् जले |॥ १६५३ ॥ उशीरे निःशरे दध्नि पत्राङ्गाह्वयभेषजे । अब्धजे लवणे ना तु मध्यासव इति श्रुते ॥ १५५४ ॥ मद्यभेदे स्त्रियां तु स्यात् सेव्या नीवारधान्यके । वन्दा केऽप्यज्झटा संज्ञस्तम्बेऽथ चटके द्वयोः ।। १५५५ ॥ स्यूतौ तु सेवो ना न क्ली भजने त्रि तु सेनवाक् । स्यूतो तु सेना चम्चामथास्त्रियाम् ॥ १५५६ ॥ स्नेहस्तैलघृतादौ च प्रेम्णि चाह त्वतः पृथक् । सौहार्दे शाश्वतः क्ली तु वैजयन्ती समामनत् ॥ १५५७ ॥ जले स्थेयः पुनः सह्ये कैश्चिदुक्तोऽभिधेयवत् । विवादपदनिर्णेतर्यन्ये स्थातव्यके तु नप् ॥ ११५८ ।। सेक्ता पुंसि धवें त्रिस्तु सेचके सैन्यवाक् तु नप् । सेनायां समवेते तु सेनायां त्रिः पुमान् पुनः ॥ १५५९ ॥ १. 'प्मा' ख, ङ, पाठः, २. 'ति' ग. पाठ:. ३. 'चापि ज' ग. पाठ: