पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ह्यक्षरकाण्डे नानालिङ्गाध्यायः । ज्योत्स्नापक्षे श्वेतवर्णे त्रि तु तद्वति नव् जले । शुकस्तु कीरे द्वे क्ली तु स्थौणेयाह्वयभेषजे ॥ १३८४ ॥ ना तु व्यासमुनेः पुत्रे रावणानुचरेऽप्यथ । शुक्तं क्ली काञ्जिके कल्कजातावित्यपरे विदुः ॥ १३८५ ॥ यन्मस्त्वादि शुचौ भाण्डे सक्षौद्रगुडकांञ्जिके । त्रिरात्रं धान्यराशिस्थं तत्रापि त्रि तु पूतिताम् ॥ १३८६ ॥ आपन्ने परुषेऽम्ले च शुल्कं त्वस्त्री महीपतेः । मार्गादिषु प्रदेयेऽर्थे विवाहाय वरादू धने ॥ १३८७ ।। ग्राह्ये शुष्मं तु नप् तोये संयोगबलयोरपि । कश्चित्तु पुंसि सवितर्यपि मारुतकालयोः ॥ १३८८ ॥ शुङ्गा त्रयी पल्लवस्य कीश्यां वृक्षस्य ना पुनः । ऋषिभेदेऽमुना प्रोक्तमधीते वेत्ति वापि यः ॥ १३८९ ॥ तत्राथ क्ली श्रुतं शास्त्रे श्रवणाख्ये च कर्मणि । त्रिषु त्वाकर्णितेऽस्मात्तु वैजयन्त्यां पृथग् जगौ ॥ १३९० ॥ आकर्णितादववृते क्लीबं शुद्धस्तु ना रवौ | त्रि तु पूते केवले चक्ली तु शुद्धौ जले त्रि तु ॥ १३९१ ॥ शुभ्रं दीप्तिमति स्याच्च शुक्ले शौक्लये तु पुंस्ययम् | शुण्ठो ना तृणभेदे स्यात् पशौ पेश्यां च स त्रि तु ॥ १३९२ ॥ अल्पे स्त्रीपुंसयोस्तु स्याच्छोषणे शुष्णवाक् तु ना । अर्के कश्चित्तु रश्मौ च ब्रूते कुक्षिनिदाघयोः ॥ १३९३ ॥ बले तु क्ली शुनस्तु द्वे शुनि वायौ तु ना नपि । सुखेऽथ शुचिरीशाने सूर्ये चन्द्रेऽग्निशौक्ल्ययोः ॥ १३९४ ॥ उपधाशुद्धसचिवे ग्रीष्मे चाषाढमासि च । त्रि तु शुद्धेऽनुपहते शुक्ले शुक्तिः पुनः स्त्रियाम् ॥ १३९५ ॥