पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६० नानार्थार्णवसंक्षेपे परिव्राजि तथा वृक्षविशेषेऽश्मन्तकाह्वये । अथो शिखावति त्रि स्याद् द्वे कुक्कुटमयूरयोः ॥ १३७२ ॥ शीलमस्त्री स्वभावेऽपि सद्वृत्तेऽप्यथ शीतवाक् । क्लीवं जले च शैत्ये च त्रिस्तु तद्वति ना पुनः ॥ १३७३ ॥ श्लेष्मातके वेतसे च शीघ्रो ना मारुते त्रिषु । क्षिप्रे क्लीबं त्वसत्त्वे चेत्याहुरेकेऽथ शीरवाक् ॥ १३७४ ॥ द्वयोरजगरे स्त्री तु शीरा कार्पासिकाह्वये । स्तम्बे लताकुशे त्वेके शीरीत्याहुर्द्वयोः पुनः ॥ १३७५ ॥ २ शीर्वी न्यङ्कौ कृमौ चाथ मद्ये शीथुर्नृशण्डयोः । पक्वैरिक्षुरसैः सिद्धमद्यभेदेऽपि मन्वते || १३७६ ॥ श्रीमांस्तु पुंसि गोविन्दे कुबेरे गृहकेतुषु । इट्चराख्यबलीवर्दे कदम्बतिलकाख्ययोः ।। १३७७ ।। वृक्षयोर्गुग्गुलौ द्वे तु शुके लक्ष्मीवति त्रिषु । शीवा त्वजगरे द्वे स्यात् सर्प इत्यपरे पुनः ॥ १३७८ ॥ सृगाल इत्यथ शुभं क्ली जले मङ्गले तथा । लग्नाच्च नवमे राशौ भेद्यलिङ्गं त्वतः परम् ॥ १३७९ ॥ मञ्जुप्रशस्तयोश्चापि मङ्गलेन समन्विते । अर्ध्यायां तु शुभा स्त्री स्याच्छुक्लस्त्वर्कसितत्वयोः ॥ १३८० ॥ अध्वरे दक्षिणाग्नावप्यग्नौ चन्द्रे चं भार्गवे । ज्येष्ठमासे क्रतावंशौ यज्ञपात्रगृहान्तरे || १३८१ ॥ ना द्वे द्विजे शिशौ चाथ क्की जने धनपुण्ययोः । रेतस्यक्षिरुजाभेदे सामभेदे च काञ्चने || १३८२ ॥ त्रि तु मेध्ये सिते चाथ घर्मसर्जनरश्मिषु । शतत्रये स्त्रियः शुक्राः शुक्रस्तु नरलिङ्गकः ॥ १३८३ ॥ १. 'त्रे' क. ख. पाठः २. 'नृ' ङ., 'न' ख. ग. पाठ: