पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । एकशक्तौ गवीथ्वाख्यक्षुद्रधान्ये नदीषु च । हरीतक्या मामलक्यां तामलक्यां शमीद्रुमे ॥ १३६० ॥ तुलस्यां क्रोष्टुभेदे च दीप्तजिह्वाह्वयेऽथ तत् । क्लीवं वारिणि कल्याणे स्थौणेये मूलकान्तरे ॥ १३६१ ॥ चाणक्यमूलकाभिख्ये व्योनि त्रि तु शुभान्विते । शिला त्वश्मनि पेषण्यां द्वाराधःस्थितदारुणि ॥ १३६२ ॥ मनः शिलायां शैलेये धातौ माक्षिकसंज्ञके । द्वारनासाविधारण्यां स्थूणाशीर्षे तु सा द्विधा ॥ १३६३ ॥ शिला शिली च वध्वां तु शिली गण्डूपदस्य च । एषु स्त्री क्ली तु धान्यानामार्जने सिलसंज्ञके || १३६४ ।। शिखा तु स्त्री शिफाशाखाघृणिज्वालासु मूर्धनि । चूडायां केकिचूडायां चूचुकेऽप्यग्रमात्रके || १३६५ ॥ अजयस्तु प्रधानेऽपि सज्जनोऽग्रेऽपि भूरुहः । ना तु सर्पान्तरे सर्पसत्रयाजिफणाभृतांम् (?) ॥ १३६६ ॥ शिम्बो द्वे मृगजातौ स्याद् बीजकोश्यां तु सा स्त्रियाम् । शिम्बा मुद्गादिसस्यानामथोचे शाकटायनः ॥ १३६७ ॥ शिर्खा निष्पाववल्लीति शितं तु त्रिषु तेजिते । ना तु बाणे शितिस्तु स्त्री तेजने ना तु वर्णयोः ॥ १३६८ ॥ शुक्ले कृष्णेऽप्यृजौ वर्णद्वयैकवति तु त्रिषु । शिरिर्द्वयोर्व्यालमृगे शृणातौ तु पुमानयम् || १३६९ ॥ शिशुः पुंस्यृषिभेदे च स्कन्दे च द्वे तु बालके । शिशुर्भोजनशाके स्त्री ना तु शोभाञ्जनद्रुमे || १३७० ॥ श्लिकुर्न ना विषादे ना ज्योतिषेऽपि मृगास्थनि । शिखी नाग्न्यंशुवृक्षेषु शरे केतुग्रहे द्विजे ॥ १३७१ ॥ १. 'ता ॥' क. पाठः. २. 'म्बा' ग. पाट:.