पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे मुक्तास्फोटेऽङ्कोलदलसंज्ञभेषजवस्तुनि | तिन्त्रिड्यां तिन्त्रिडीकायाः फले दुर्नामिकाह्वये ॥ १३९६ ॥ जलजन्तौ च घोटानां रोमावर्तान्तरेऽपि च । सज्जनस्त्वपठीदेनामुन्माने कर्षसंज्ञके ॥ १३९७ ॥ वैजयन्त्यां तु कर्षाख्यमानस्य द्विगुणेऽपठीत् । अक्षिरोगविशेषे च पुमांस्त्वृष्यन्तरे स्मृतः ॥ १३९८ ॥ सखाय आनिषीदेति पञ्चवर्गस्य दर्शके । शुभिस्तु नार्के यतिनि स्यादृषाविति कश्चन ॥ १३९९ ॥ द्वे तु विप्रे सुन्दरे तु व्यथ स्त्री शोषणे शुषिः । रन्ध्रे च ना तु धातौ स्याच्छुप्यतौ शुण्ठिवाक् तु नाः ॥ १४०० ॥ धातौ स्याच्छुण्ठतौ स्त्री तु नागरे शुन्ध्युवाक् तु ना । सूर्येऽग्नावहनीत्यन्यः शकुनौ तु द्वयोरथ ॥ १४०१ ॥ शुन्ध्यवोऽप्सु स्त्रियः शूरः पुनर्वीरे त्रिषु द्वयोः । कुक्कुटे श्वेतशालौ तु पुमान् शूलं तु न स्त्रियाम् ॥ १४०२ ॥ रुग्भेदे शस्त्रभेदे च शूद्रवाक् तु द्वयोरियम् । तुर्यवर्णे सङ्करजेऽप्येतयोः पुनरर्थयोः ॥ १४०३ ॥ स्त्र्यर्थे शूद्राथ पुंयोगे शूद्री स्त्री भूम्नि तु स्मृता । घर्मोत्सर्गार्थरश्मीनां त्रिशत्याः प्रथमे शते ॥ १४०४ ॥ शूद्राः स्त्री रश्मिषु क्ली तु रजते शुकवाक् पुनः । अस्त्री धान्यस्य सूक्ष्माग्रे शुङ्गानुक्रोशयोरथ ॥ १४०५ ॥ परिमाणान्तरे शूर्पमस्त्री द्रोणद्वयात्मके । सज्जनः पुनरा हैनमर्धप्रस्थे तथैव सः ॥ १४०६ ॥ द्रोणाख्यपरिमाणस्य माने प्राह चतुर्गुणे । प्रस्फोटनक्रियायां च साधने श्रूषवाक् तु नप् ॥ १४०७ ॥ १. 'ण्यां' ग. पाठः. २. 'णी' ग. पाठः