पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । असारहस्तितुरगे हस्त्यारोहाङ्घ्रिकर्मणि । वारणे चाङ्कुशस्य स्याद् गतिकान्त्यशनादिषु ॥ १२६५ ।। विगतौ त्रिस्तु विगते शान्ते कान्तगतादिषु । वीघ्रं पुंस्यनले वायौ मेघे क्ली तु नभस्यथ ।। १२६६ ॥ विमले त्रिषु वीर्यं तु क्लीबं स्यादन्नरेतसोः । शक्तयाह्वयबले शौर्यसंज्ञके च पराक्रमे ॥ १२६७ ॥ अजयस्त्वाह दीप्तौ च नैतदन्यत्र दृश्यते । माहात्म्ये स्त्री तु वीर्यातिबलासंज्ञौषधेऽथ ना ॥ १२६८ ॥ स्याद् वीकोऽर्थेऽनिले नाशे वसन्तेऽक्षिमले पुनः । वीका स्त्रीत्यब्रवीत् कश्चिद् वीक्षाशब्दस्तु नृस्त्रियोः ॥ १२६९ ॥ विस्मये वक्षिणाभिव्यक्रियायां चाप्यथ स्त्रियाम् । वीचिः पङ्कचूर्मिलेशेषु स्यात् पुंस्यपि च कश्चन ॥ १२७० ॥ वीडुर्दृढे त्रि क्लीवं तु बले व्युष्टं तु नप्यदः | प्रभाते च विवासे च व्युषिते तु त्रिषु स्मृतम् || १२७१ ॥ व्युष्टिः प्रयोजनाभिख्यफले प्राह तु सज्जनः । महीरुहफले तत्तु स्यात् प्रमत्तस्य भाषितम् ॥ १२७२ ॥ शास्त्रव्युष्टिरिति प्राहुः शास्त्रस्यैव प्रयोजनम् । अग्निचित्येष्टकानां च भेदेष्वृद्धिविवासयोः ॥ १२७३ ॥ स्त्री ना तु क्रतुभेदे स्याद् व्रतिभेदे तु स त्रिषु । कालेऽष्टमेऽष्टमे भुङ्क्ते यस्तत्र वृषवाक् तु ना ॥ १२७४ ॥ बृहस्पतौ बलीवर्दे धर्मे पुंसि पुरन्दरे । राशौ च वृषभाभिख्ये प॑ठ्यते बलकर्णयोः || १२७५ ॥ द्वे त्वश्वे मूषिके देवे त्रि तु स्याद् भूरिरेतसि । श्रृष्ठेऽपि सुकुले क्ली तु रेतस्यन्तः पुरेऽथ सा ।। १२७६ ॥ १. 'कथ्यते' ग. पाठः २. 'क' क. पाठः, x 3