पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५० नानार्थार्णवसंक्षेपे तथा विधाने हस्त्यन्ने विधाने तु नपुंसकम् । उच्चारणप्रभेदेषु स्पृष्टतादिषु नप् पुनः ॥ १२५२ ॥ वित्तं धने त्रिषु पुनः प्रथितेऽपि विचारिते । विष्टिस्तु कर्मणि हठात् कारिते नाथ तत्कृति ॥ १२५३ ॥ त्रिराजूसंज्ञके त्वर्थे स्त्रीलिङ्गा शाश्वतः पुनः । वेदनायामिति प्राह कालभेदे प्रवेशवे ॥ १२५४ ॥ अजयस्त्वाह मूल्येऽपि हठात्कारितकारिणि । विभुस्तु ना कुबेरेडर्के त्रि तु सर्वगनित्ययोः ॥ १२५५ ॥ स्वामिन्यथ विधुः पुंसि विष्णौ चन्द्रे हुताशने | वायौ काले राक्षसे तु द्वे त्रि तु स्यादूपद्रुते || १२१६ ॥ अजयस्तु प्रकरणे दन्त्योष्ठयादिपदावलेः । दन्त्योष्ठयादिं च विदुषो वाचकं विन्दुरित्यमुम् ॥ १२५७ ॥ विप्रुड्वाचिनमोष्ट्यादिबिन्दुशब्दं च विभ्रमात् | एकं मत्वा द्वयोरर्थी विन्दुर्जातरि विप्रुषि ॥ १२१८ ॥ इत्युक्तवान् प्रहातव्यं त्वेतद् वेदविशारदैः । विष्वक् तु नानागतिके त्रिस्तत्र स्व्यर्थता यदा ॥ १२५९ ॥ तदा विषूची स्त्री त्वेव रोगभेदे विषूच्यथ । इदं सर्वत इत्यर्थे स्यादव्ययमथो विराट् || १२६० ॥ स्त्री छन्दोजातिभेदेषु केषुचित् क्षत्रिये पुनः । द्वे यज्ञभेदे तु पुमान् विष्णौ विद्युत् पुनःवियाम् ॥ १२६१ ॥ तडिति त्रिषु तु ज्ञेयं दीघ्रे विष्टप् पुनः स्त्रियाम् । दिवि पुंसि तु सूर्येऽथ वीरों ना शर्वशक्रयोः ॥ १२६२ ।। स्कन्दे कुबेरे राहौ च पुत्रे शूरे तु स त्रिषु । अजयस्तु परेऽप्याह तद् विचार्य विचक्षणैः ॥ १२६३ ॥ विगतप्रेरणे पक्षिक्षेपके नृस्त्रियोः पुनः । विक्षेपे पक्षिणां क्षेपेऽप्यथ वीतं नपुंसकम् ॥ १२६४ ॥