पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे वृषा कदल्यां न्यग्रोधीसंज्ञस्तम्बेऽपि भेषजे । ऋद्धिसंज्ञेऽथ वृष्यं त्रिर्यत् किञ्चिच्छुक्रवर्धनम् ॥ १२७७ ॥ तस्मिन् पुंसि माषाख्यधान्य इक्षौ च सा पुनः । वृष्या स्त्रियां विदार्यो स्याद् वृद्धिसंज्ञे च भेषजे ॥ १२७८ ॥ वृत्तं तु क्ली नरेऽप्यन्ये स्वरूपाचारवृत्तिषु । पद्यव्याक्तिषु सम्भक्तौ त्रिषु तु स्याद् दृढे मृते ॥ १२७९ ॥ अतीताधीतकठिनवर्तुलेषु वृतेऽथ नप् । वृन्तं तरूणां प्रसवबन्धने चूचुकेऽथ ना ॥ १२८० ॥ कालिङ्गसंज्ञवल्ल्यां स्याद् वृद्धस्तु स्थविरे त्रिषु । त्रिमात्रसामवर्णे च स्यादेधितमनीषिणोः ॥ १२८१ ॥ ना तु वैवस्वते क्ली तु शैलेये वृत्रवाक् तु ना । दैत्यभेदे गिरौ मेघे शत्रौ ध्वान्ते च नप् पुनः ॥ १२८२ ॥ पापे वृकस्तु ना सूर्ये चन्द्रे जाठरपावके । वज्रे वृके देशभेदे पुनर्भूम्नि च नप् पुनः ॥ १२८३ ॥ लाङ्गले त्रिषु तु स्तेने धूर्ते द्वे तु मृगान्तरे । ईहामृगाख्ये शुनि च वृकी तु स्त्री यथोदितम् ॥ १२८४ ॥ निरुक्ते वृद्धवाशिन्यां वृष्णिस्तु क्षत्रियान्तरे । तद्वंश्येषु च मेषे तु द्वे अथावेष्टके स्त्रियाम् ॥ १२८१ ।। वृत्तिर्निरोधे सम्भक्तौ ना तु धात्वोः स वर्ततौ । वृत्यतौ चाथ ना वेशो वेश्याजनसमाश्रये || १२८६ || अजयस्तु पठत्येनं गृहमात्रेऽपि शब्दवित् । प्रवेशे वेशके तु त्रिरथोग्रीवैश्यजे द्वयोः ॥ १२८७ ॥ मर्त्यजात्यन्तरे वेश्यं पुनः क्ली मल्लिकान्तरे । गणिकायां तु वेश्या स्त्री ना तु वेषस्त्रिविष्टपे ॥ १२८८ ॥ १. 'वृ' क. ग. ङ. पाठः २. 'व्याप्तिषु' ग. पाठः. ग. ङ. पाठः ३. ‘म्पत्ततॊ’ ग. पाठः. ४. 'तु'