पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

$ नानार्थार्णवसंक्षेपे क्लीवं स्वगुरुसंज्ञाकगन्धद्रव्येऽप्युशीरके । गुग्गुलौ तु पुमान् स्त्री तु स्पृक्कायां लघुरेव सा ॥ ११३५ ॥ लघण् मेघे टकारान्तो वायौ च नरलिङ्गकः । हिरण्यमाषकस्यापि भेदे स्त्री त्वप्सरस्यसौ ॥ ११३६ ॥ ललत् त्रिषु विलासस्य कर्तरि स्त्री तु भूषणे । लम्बनाख्ये ललन्ती स्याल्लाला तु मुखजे जले ॥ ११३७ ॥ लवलीवृक्षसंज्ञे च स्त्री काञ्च्यां त्वजयोऽब्रवीत् । द्वे तु जात्यन्तरे नॄणां मैत्रेयब्राह्मणीसुते ॥ ११३८ ॥ विलासे तु पुमाल्लालः स्यादुपच्छैन्दने तु नप् | लातशब्दस्तु पुल्लिङ्गो वृत्तिकादानभाजने ॥ ११३९ ॥ आत्ते तु भेद्यलिङ्गः स आदाने तु नपुंसकम् । लिप्तं तु भुक्ते दिग्धे च त्रिः क्ली भोजनलेपयोः ॥ ११४० ॥ लिखिस्तु शिल्पिनि द्वे स्यात् कश्चित् तु विदुषि त्रिषु । घातौ तु लिखतौ पुंसि भूप्रदेशे तु ना लिगुः ॥ ११४१ ॥ गोत्रभेदे सज्जनस्तु मन्त्रेऽप्याह द्वयोः पुनः । मृगे लुब्धस्तु मृगयौ ना कदर्ये तु स त्रिषु ॥ ११४२ ॥ काङ्क्षावति च लेखस्तु पुमाल्लेख्ये विलेखने । द्वे तु देवेऽथ लेखा स्त्री कृत्रिमायां लि(खा? पा) * विति ॥ ११४३ ॥ वैजयन्त्यां शाश्वतस्तु राज्यां वररुचिः पुनः । सीमायामपि लेख्यं तु क्ली पत्रे लिखिताक्षरे ॥ ११४४ ॥ त्रि तु लेखयितव्ये च लेखितव्येऽप्यथो नरि । लेयः सिंहाख्यराशौ स्यादादेये तु स मेद्यवत् ॥ ११४५ ॥ १. 'ग' ङ. पाठः. २. 'न्त्यां' . पाठः ३. 'क' ङ. पाठः. + 'लवलं. संज्ञवृक्षे च' इति पाठः स्यात् । * 'लिपिस्त्वालेख्यलेखा स्याद् रेखा तु स्मा- ... लेखा तु कृत्रिमा' (पु. १३८. श्लो. २४) इति वैजयन्ती । दक्कृत्रिमा. (