पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । अग्रेरश्वे तथा वर्णभेदे त्रिषु तु तद्वति । स्त्रियां त्वृश्यस्य भार्यायां नद्यङ्गुलिलतासु च ॥ ११२३ ॥ अजयस्तु द्वयोराह मत्स्यजात्यन्तरेऽपि च । रोही रोहितकाभिख्यद्रुमे ना रोहवत्सु तु ॥ ११२४ ॥ त्रिषु रोदः पुनः शण्डे स्त्रियां च व्योम्न्यथापरे । पृथिव्यां च यदा तु स्त्री तदा भवति रोदसी ॥ ११२५ ॥ इति ङ्यन्तमथाप्यन्ये रोदसी इति मन्वते । सहोक्तौ भूदिवोरेव रौद्रं तु क्लीबमातपे ॥ ११२६ ॥ पार्वत्यां तु स्त्रियां रौद्री शिवशक्त्यन्तरेऽपि च । उग्रतायां च सप्तानां मातृणामेकमातरि ॥ ११२७ ॥ त्रिषु तूग्ररसे रुद्रसम्बन्धिन्यथ लक्षवाक् । शरव्ये क्ली नृशण्डस्तु व्याजे करुणनाम्नि तु ॥ ११२८ ॥ महीरुहप्रभेदे ना दर्शनाङ्कनयोरपि । अयुते तुं दशाभ्यस्ते लक्षं लक्षा च नप् स्त्रियोः ॥ ११२९ ॥ लक्ष्यं शरव्ये क्ली शब्दे सिद्धे लक्षणतस्तथा । द्रष्टव्ये त्वङ्कनीये च त्रिषु लग्नस्तु न स्त्रियाम् ॥ ११३० ॥ राशीनामुदये त्रिस्तु सक्ते मत्तगजे तु ना । लट्वा स्त्री पक्षिभेदे च कुसुम्भेऽप्यथ केचन ॥ ११३१ ॥ लटूः कटाहे पुंसीति प्राहुर्लष्वः पुनः पुमान् । ऋषिस्थाने द्वयोस्तु स्यादपत्ये लम्बवाक् पुनः ॥ ११३२ ॥ नृस्त्रियोर्लम्बने स्त्री तु लम्बोत्कोचे परः पुनः । आह भूमिविशेषेऽथ लघु निस्सारशीघ्रयोः || ११३३ ॥ त्रिर्गुरुप्रतिपक्षे च स्यादिष्टेऽल्पमनोज्ञयोः । • एकमात्रस्वरे चैषु स्त्र्यर्थे लघ्वी लघुस्तथा ॥ ११३४ ॥ १. 'च' ग, पाठ:. २. 'घ्य' ख. पाठः, १३९