पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३८ नानार्थार्णवसंक्षेपे रुक्मं क्ली हेम्न्ययोभेदे तीक्ष्णसंज्ञे पुमान् पुनः । वक्षोविभूषणे निष्कसंज्ञे रुच्यस्तु ना स्मृतः ॥ १९११ ॥ पाणिग्राहे रुचिकरे पुन(स्त्रीः स्त्रि)रथ भूषणे । विलेपने च शण्डोऽथ रुम्रो ना सूर्यसारथौ ॥ १११२ ॥ विनाशे दर्शनीये तु त्रिर्द्वयोर्ब्राह्मणे स्मृतः । रुण्डो नृजातिभेदे द्वे वरुटीशूद्रसम्भवे ॥ १११३ ॥ चतुष्पाज्जातिभेदे च स्यादश्वावेसरोद्भवे । रुद्राणी त्वद्रिजायां स्त्री ना तु रुद्रः शिवेऽनले ॥ १११४ ॥ देवभेदेषु मन्त्रेष्वप्येकेषु स्तोतरि त्रिषु । रुह्वा तु स्यान्नरि प्रावृट्काले प्रावृड्वनस्पतौ ॥ १११५ ॥ भूमौ तु रुहरी स्त्री स्यादथ रूपं नपुंसकम् । स्वभावाकृतिसौन्दर्यवपुष्षु लोकशब्दयोः ॥ १११६ ॥ नाटके नाटकाद्येषु शुक्लकृष्णादिकेष्वपि । ग्रन्थावृत्तौ च मृगजात्यन्तरे तु द्वयोरयम् ॥ १११७ ॥ रूपणे तु पुमान् रूपो रूप्यं तु क्ली विभूषणे । आहते हेमरजतद्वये रजत एवं च ॥ १११८ ।। त्रि तु प्रशस्तरूपेऽपि रूपणीयेऽथ रूक्षवाक् । निश्शरे दधनि क्लीबमप्रेम्णि त्वष्यचिक्कणे ॥ १११९ ॥ त्रिषु वृक्षे तु ना रूढः पुनः पुंसियवे त्रि तु । कृतप्ररोहणे शब्देऽवयवार्थबहिष्कृते ॥ ११२० ।। रेफस्तु पुंसि मूर्धन्यान्तःस्थावर्णे त्रि कुत्सिते । स्तोतर्यप्यथ रेणुः स्त्री हरेण्वाह्रयभेषजे ॥ ११२१ ॥ स्त्रीपुंसयोस्तु पांसौ स्यात् त्रसरेण्वष्टकेऽपि च । रोको रश्मौ पुमान् क्ली तु रन्ध्रे रोहित् पुनर्नरि ॥ ११२२ ॥