पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे त्रि (तुःषु) क्षीबे च हृष्टे च क्लीबं तु मदकर्मणि । मर्त्तस्त्वृष्यन्तरे पुंसि मर्त्यलोकेऽप्यथ द्वयोः ॥ ९४७ ॥ मनुष्ये मर्कशब्दस्तु देवदारुतरौ पुमान् । मनोविरिञ्चयोर्वायौ कश्चित् त्वाहाम्रचन्द्रयोः ॥ ९४८ ॥ आदित्येऽप्यथ सर्पे द्वे त्रि तु विघ्नस्य कर्तरि । मणिः स्त्रीपुंसयो रत्ने मणिबन्धेऽप्यलिञ्जरे ॥ ९४९ ॥ अजादिकण्ठप्रभवे स्तनाकारे च वस्तुनि | काष्ठलोहादिनिष्पाद्यगुलिकायामथाजयः ॥ ९५० ॥ गोलमात्रे परे त्वेनं गुह्यमध्यगुले विदुः । मेहनावयवे त्वन्ये शेफाग्रं स च मन्यताम् ॥ ९५१ ॥ कश्चित् प्रायुङ्क्त घण्टायां धातौ तु मणतौ पुमान् । मल्लिस्तु मत्स्यभेदे स्त्री स्यात् कपालकरङ्कयोः ॥ ९१२ ॥ इत्येवमजय: स्माह धातौ तु नरि मल्लतौ । मसिस्तु शस्त्र्यां कृपणतृष्णायामिति कश्चन ॥ ९९३ ॥ स्त्रियां पुंसि त्वविश्वास्यो वाक्पतिः पठति स्म तम् । धातौ तु मस्यतौ पुंसि महिस्तु धरणौ स्त्रियाम् ॥ ९५४ ॥ उदाहतो ह्यसौ भागवृत्तिकारेण वाक्तिनः । इत्यत्र कृदिकारान्तो महति त्वेष भेद्यवत् ॥ ९५५ ॥ मधुस्तु ना चैत्रमासे वसन्ते दानवान्तरे । पूर्वक्षत्रियभेदे च विप्रभेदे च कुत्रचित् ।। ९५६ ।। मधूकद्रौ कुरवके मद्यभेदे च कुत्रचित् । मध्वासवाख्ये मधुररसे मिश्ररसे तथा ॥ ९५७ ॥ वैजयन्त्याह कटुकस्वादुतिक्तत्रयात्मके । एतद्रसद्व्यवति पुनस्त्रिः क्ली तु वारिणि ॥ ९९८ ॥ १. 'न' स्त्रियाँ पुंसि वि' क. घ. पाठः २. 'स' ख. पाठः,