पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ह्यक्षरकाण्डे नानालिङ्गाध्यायः । मत्स्यस्तु मीने द्वे नीवृद्भेदे तु नरि भूमनि । तद्राजे तु पुमान् मीनराशौ चाथो मघं घने ॥ ९३६ ॥ क्ली स्त्रीभूम्नि मघा अग्निनक्षत्रे कालमात्रके । तद्युक्तेऽथ मयः पुंसि दैत्य तक्षणि हिंसने ॥ ९३७ ॥ प्रक्षेपणे च द्वे तूष्टे तथाश्वेऽथो मलोऽस्त्रियाम् । स्यात् पाप किढविष्ठासु वातादिषु च नप् पुनः ॥ ९३८ । कांस्याख्यलोहे स्यात् त्वेष मर्त्यजात्यन्तरे द्वयोः । मालुकीशूद्रजेऽथोक्तो मल्लो योधे परैः पुमान् ॥ ९३९ ॥ बलीयः पुरुषे त्वन्यैः पात्रभेदे तु नृस्त्रियोः । मल्लो मल्ली च मल्ली तु मल्लिकापीठयोः स्त्रियाम् ॥ ९४० ।। नृस्त्रियोर्धारणे मल्लो मल्ला चेति द्वयोः पुनः । व्रात्यपूर्वक्षत्रियाजे व्रात्याज्जात्यन्तरे नृणाम् ॥ ९४१ ॥ महः पुंस्युत्सवे स्त्री तु मही वाचि गवि क्षितौ । सज्जनस्तु नदीभेदेऽप्याह द्विवचनेन तु ॥ ९४२ ॥ द्यावापृथिव्योराम्नासीद् मङ्खत्स्वार्योपजीविनि । त्रिर्मङ्गलस्थ पठितर्येके मङ्खा तु मङ्गले ॥ ९४३ ॥ स्त्री मङ्गं त्वस्त्रियां नावः शिरस्यक्ली तु मङ्गने । मङ्गनं गमनं विद्यादथ सर्वरसाग्रके ॥ ९४४ ॥ मण्डमस्त्री स्त्रियां मण्डी *#यागुल्यां मण्डने पुनः । नृस्त्री मण्डाइडथ ना रश्मौ क्ली तून्मानान्तरे भवेत् ॥ ९४५ ॥ पञ्चमाषे मतं तु क्ली स्यादा कूतेच्छयोस्तथा । ज्ञाने च वाञ्छिते तु त्रिर्ज्ञायमानेऽथ मत्तवाक् ॥ ९४६ ॥ १. 'ख्य' क, ग. घ. पाठ:. २, 'स्त्व' क ख ग घ. पाठ:

  • 'ध्वागुली मण्डिका समे' (पु. १६५. श्लो, ७८ ) इति तु वैजयन्ती ।