सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ नानार्थार्णवसंक्षेपे पुंभूमनि तु विन्ध्याद्रिपार्श्वस्थे नीवृदन्तरे । भोगी तु सर्पे द्वे स्त्री तु भोगिनी नृपयोषिति ॥ ९२४ ॥ अन्या कृताभिषेकाया या तस्यां भेद्यवत् पुनः । भोगवत्यजयस्त्वाह वैयावृत्त्यकरे तथा ॥ ९२५ ॥ भूपालेऽप्यथ भौमो ना पृथिवीतनयग्रहे । भूमिसम्बन्धिनि त्रि स्याद् मद्रं तु क्ली सुखे तथा ॥ ९२६ ॥ सज्जनस्तु शुभे प्राह त्रि तु तद्वति भाषितः । पुंभूम्नि नीवृद्भेदेऽथ मन्द्रो ना सामवार्तनाम् ॥ ९२७ ॥ स्वराणामपि सप्तानां स्वरे षष्ठेऽथ स त्रिषु | गम्भीरशब्दे मन्द्रा तु वाचि स्त्री मन्दवाक् तु ना ॥ ९२८ ॥ शनैश्चरे त्रि तु स्वल्पे तथाज्ञापटुरोगिषु । निर्भाग्ये च कनिष्ठे च दधिभेदे तु नव्यदः ॥ ९२९ ॥ मन्दजाते द्वयोस्त्वेष गजभेदे मदस्तु ना । गजदानजलेऽन्ये तु तद् यत् प्रवर्तते ॥ ९३० ॥ तत्रैवेत्यब्रुवन् हर्षे गर्वे गन्धे च रेतसि । मदी तु मत्तावस्थायां स्त्री मध्यं तु नपुंसकम् ॥ ९३१ ॥ वस्तुद्वयस्यान्तराले सङ्ख्याभेदेऽपि कुत्रचित् । समुद्रसंज्ञसङ्ख्याया यः स्याद् दशगुणोत्तरः ॥ ९३२ ॥ छन्दसामुक्तपूर्वाणां तृतीये छन्दसि त्रि तु । न्याय्ये वलग्नसंज्ञे तु शरीराङ्गे नृशण्डयोः ॥ ९३३ ॥ हिमोत्सर्गाय सवितू रक्ष्मयः स्युः शतत्रयम् । तत्रैकत्र शते ह्र|दिन्याख्येषु रविरश्मिषु ॥ ९३४ ॥ स्त्रियो मध्या अथो मत्यं क्ली समीकृतिसाधने । क्षेत्रस्य कृष्टस्य मतिमतसाधौ तु स त्रिषु ॥ ९३५ ॥ $ व्यावृत्तिरेव वैशावृत्त्यं, तत्करे व्यावर्तक इत्यर्थः ।