पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ नानार्थार्णवसंक्षेपे उपोत्तमं पदं पादास्त्रयोऽन्येऽष्टांक्षराः स्मृताः । हरीतक्यां च पथ्याथो गायत्र्यादिषु सप्तसु ॥ ७१२ ॥ छन्दस्सु नप्यथो पद्या स्त्री मार्गे वृषले द्वयोः । क्की पादबद्धग्रन्थे ' स्यात् त्रिः पद्यं पदसाधुनि ॥ ७१३ ॥ पदाङ्कयोग्यदेशे च यच्चाकरणकं स्वयम् । पादस्य वेधकं तत्र शर्करादावथो नपि ॥ ७१४ ॥ पत्रं पुंस्यपि चान्येषां पक्षिपक्षे तरुच्छदे । वाहने छुरिकायां च पर्णे तु क्ली तरुच्छदे ॥ ७१५ ॥ पलाशवृक्षप्रसवे पलाशाख्यतरौ तु ना । पलं नृशण्डयोर्मासे मानेऽप्यक्षचतुष्टये ॥ ७१६ ॥ प्रस्थोऽस्त्री गिरिसानौ च कुडुबानां चतुष्टये | प्रज्ञा बुद्धौ स्त्रियां त्रिस्तु विदुषि प्रश्नवाक् पुनः ॥ ७१७ ॥ त्रि पुराणे छन्दसि तु क्लीबं पञ्चाशदक्षरे । पङ्गोऽस्त्री कर्दमे पापे षण्डा स्त्रीपुंसयोर्गतौ ॥ ७१८ ॥ तत्त्वबुद्धौ स्त्रियामेव पुमानेव नपुंसके । पक्वं तु क्वथिते नाशोन्मुखे परिणते त्रिषु ॥ ७१९ ॥ अजयस्तु खलेऽप्याह तस्यार्थश्चिन्त्यतां बुधैः । क्लीबं तु पचने विद्याच्छृतक्षीरैजदघ्नि च ॥ ७२० ॥ पटस्तु वस्त्रे केचित् तु सुवस्त्रे पुन्नपुंसकम् । पटी तु स्त्री विशिष्टे स्यात् पटे प्रावरणात्मके ॥ ७२१ ॥ इति कश्चित् प्रियालाख्यतरौ ना क्ली तु तत्फले । पच्छ: शिलायां ना त्रिस्तु पादपीठेन गन्तरि || ७२२ ॥ १. 'न्थः' क. ख. घ. ङ. पाठ:. २. 'रे च द' ग. पाठः,