पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । नीतिक्रियाकर्त्तरि च प्रभौ चाथ नृशण्डयोः । पद्मं सरोरुहे क्लीव्रं सङ्ख्याभेदे तथेन्द्रिये ॥ ७०१॥ गजबिन्दुष्वष्टकायां नागराजान्तरे तु ना । निधिभेदे व्यूहभेदे वर्णे पीतसितासिते ॥७०२॥ त्रि तु तद्वति पद्मा तु लक्ष्मीभार्ग्योः स्त्रियामियम् । तथैव पद्मचारिण्यां कश्चित् त्वाहाप्यविश्रुतम् ॥ ७०३ ॥ स्याद् पद्मनालिकायामित्यथ सामान्तरे प्लवः । उडुपे प्लवने मेघे जलपूरेऽप्यथ द्वयोः ॥ ७०४ ॥ चण्डाले मर्कटे भेके पक्षिजात्यन्तरे तथा । यस्याख्या शकेटबिल * इत्यथ स्यात् त्रि पक्षिषु ॥ ७०५ ॥ श्वेतवारलपर्यन्तहंससारसकादिषु । सौश्रुतोक्तेषु कैवर्तीमुस्तके तु नपुंसकम् ॥७०६॥ परं प्रकृष्टे द्विषति पूर्वार्वाक्प्रतियोगिनोः । अन्यस्मिन् केवले दूरे त्रिषु ना परमात्मनि ॥ ७०७ ॥ शण्डः परार्धसंज्ञायाः सङ्ख्याया द्विगुणात्मनि । सङ्ख्यायां वैजयन्ती तु तत्सङ्ख्येयेषु वस्तुषु ॥ ७०८॥ वा त्रिष्वित्याह पथ्यं तु व्यनपेते पथो हिते । यागाङ्गेषु च नित्येषु विष्टुत्यादिषु मन्वते ॥ ७०९ ॥ ऋक्सामेषु तथा दाशरात्रिकेष्वथ सा स्त्रियाम् । जातिच्छन्दोविशेषेऽस्य स्यादार्याख्यस्य चान्तरे ॥ ७१० ॥ गणेषु त्रिषु यस्यादावर्धयोर्दृश्यते यतिः । बृहतीच्छन्दसो भेदे यस्य स्याद् द्वादशाक्षरम् ॥ ७११ ॥ १. 'मः' ख. ग. पाठः, २. 'कबि' ग. पाठ:. ३. 'त्रिषु' ग. पाठ:.

  • दात्यूहश्चाथ शकटाबिले प्लवपरिप्लवौ (पु. २७. लो. १२) इति तु वैजयन्ती ।