पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ पाठः, नानार्थार्णवसंक्षेपे नीली स्त्र्योषधिभेदे स्यात् कालीसंज्ञे पुमांस्तु सः । काष्र्ण्ये शौक्लये च गुणयोस्त्रि तु तद्वति तत्र च ॥ ६९१ ॥ स्त्र्यर्थे नीलैब वस्त्रे स्याद् संज्ञायां तु द्वयं भवेत् । नीला नीली च नील्येव प्राणिनि स्यादथो पुमान् ॥ ६९२ ॥ नीचः शनैश्चरे नीचैःस्वरे च त्रि तु तद्वति । वामने च निकृष्टे च नीडं त्वस्त्री कुलायके ॥ ६९३ ॥ गृहे च नीर्थशब्दस्तु पूर्वराजे क्वचिन्नरि । द्वे ब्राह्मणे धर्मशीले पुनस्त्रिरथ नीकवाक् ॥ ६९४ ॥ द्वे ज्ञातौ च खगे चाथ न्युब्जो भव्याह्वये तरौ । ना तत्फले तु क्ली त्रिस्तु कुब्जेऽधोमुख एव च ॥ ६९५ ।। वैजयन्त्यां तु ना व्याधावित्युक्तं *न्यूङ्खवाक् पुनः । षट्स्वोङ्कारेषु ना त्रिस्तु सुन्दरेऽथाजयोऽवदत् ॥ ६९६ ॥ अतिप्रिये द्वयोस्तु स्तः सूतमागधयोः पृथक् । नूषा (नूधाश्च स ? अनूधाश्च ) प्रोक्तौ सकारान्तौ मनीषिभिः ॥ ६९७ ॥ नेत्रं नाड्यां तरोर्मूले वस्त्रे दृशि मथो गुणे । क्ली पुंसि चान्ये नेपस्तु नये वृक्षे पुरोहिते ॥ ६९८॥ ना त्रिस्तु मृतके नेमस्त्वन्ने वज्रे पुरोहिते । अर्धे च ना त्रिः सदृशे समीपे चाथ खे नपि ॥ ६९९ ॥ नेत्वं द्यावापृथिव्योश्च पुमांस्तु शशलाञ्छने । नेता भव्यतरौ पुंसि तत्फले क्ली त्रि सारथौ ॥ ७०० ॥ 'ड' क. ग. घ. पाठ:. ३. 'च' ङ. पाठ:. १. 'की' ङ. पाठ:. ५. 'केनचित्' ङ. पाठ:. 'न्युद्धः सम्यमनोज्ञे च साम्नः षट्प्रणवेऽपि च ' इति तु मेदिनी ।