सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ह्यक्षरकाण्डे नानालिङ्गाध्यायः । प्रभौ स्त्रीपुंसयोस्तु स्याद् याच्चैश्वर्यादिकेष्वयम् । नाली त्रयी धान्यकाण्डे नाला चाब्जादिदण्डके ॥ ६७९ ॥ क्ली तु रन्ध्रे च शेफे च नादो ना स्तोतरि ध्वनौ । नदसम्बन्धिनि त्रिः स्यान्नाट्यं घोषाख्यलोहके || ६८० ॥ नृत्ते तौर्यत्रिके च क्ली त्रि तु नाटयितव्यके । नारं क्ली भारताद् वर्षाद् दक्षिणे प्रतिजानके ॥ ६८१ ॥ कस्मिंश्चिदन्तरद्वीपे त्रि तु स्यान्नरयोगिनि । नारीति योषित्तिन्त्रिड्योः स्त्री स्याल्लिङ्गं त्वनिश्चितम् ॥ ६८२ ॥ आपो नारा इति प्रोक्ता इत्यत्राथान्यलिङ्गकः । नायो नेतरि ना त्वेष प्रापणे स्त्री त्वथो दिशि ॥ ६८३ ॥ नायी नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका । रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः ॥ ६८४ ॥ आद्यक्षत्रियभेदेऽन्त्यमैनौ मुख्यमहीपतौ । वर्षे तु भारते क्लीबं नाम तु क्लीवमम्भसि ॥ ६८५ ॥ अस्त्री तु प्रातिपदिके संज्ञायां चाव्ययं पुनः । प्राकाश्योपगमादीनामर्थानां द्योतकं विदुः ॥ ६८६ ॥ निष्कोSस्त्री हेम्नि दीनारे साष्टकर्षशते पले । अजयः शाश्वतश्चैनं हेम्न एव पलेऽपठीत् ॥ १८७ ॥ वक्षोभूषान्तरे कर्षे सज्जनस्तु रहस्यपि । त्रि तु निर्गतकाद्यैषु निजं तु त्रिः सनातने ॥ ६८८ ॥ आत्मीये च स्वभावे तु क्ली पुंसि त्वात्मनि स्मृतम् । निभं तु स्यान्नपि व्याजे तत् तूत्तरपदं त्रिषु ॥ ६८९ ॥ सदृशे निष्ट्यशब्दस्तु मर्त्यजात्यन्तरे द्वयोः । अन्ध्रीशबरजे निष्टया पुनः स्वातौ स्त्रियामथ ॥ ६९० ॥ १. 'रे' क. ख. ङ. पाठ:. २. 'मु' क. ग. ङ. पाठ:. 'न्ये' क. पाठः. १०१