पृष्ठम्:नवरात्रप्रदीपः.djvu/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७
नवरात्रव्रतविधिः

रूपसौभाग्यभाग्यानां कथ्यते का। कथा प्रिये !।
दिवि भुव्यन्तरिक्षे च दुर्गा देवीव मोदते ॥

अरुन्धत्युवाच---

नववर्षाणि यावच नारी स्नानपरायणा ।
दुर्गादेव्यादिकं पूज्य सा व्रतान्ते समाचरेत् ॥
तत्तेन येन सम्पूर्णव्रत भवति भूतले ।
तद्वै त्व भगवन् ब्रूहि वसिष्ठ ! मुनिसत्तम ।॥

वसिष्ठ उवाच---

पूर्वोक्तविधिना सम्यक् दुर्गां स्थाप्य प्रपूजयेत् ।
तद्वद्विप्रान् कुमारीश्च गौरणी:(?) पूजयेच्छुभे !॥
भोजयित्वा यथाशक्त्या तेभ्यो दद्यात्फलादिकम् ।
नारिकेलफलादीनि नवकं नवकं प्रिये !॥
ताम्रमृन्मयपत्राणि सपयांसि तथैव च ।
वंशपात्राणि वस्त्राणि भक्ष्यभोज्याऽन्वितानि च ॥
यदि वा तिलपात्राणि मृत्पात्राण्यथ वा पुनः।
अथ व चाऽन्यपात्राणि पञ्चामृतभृतानि च ॥
सौभाग्यपात्राण्यथ वा कुङ्कुमादिभृतानि च ।
दुर्गा देवी प्रीयतां मे इत्युक्त्वा विधिवद्ददेत् ॥