पृष्ठम्:नवरात्रप्रदीपः.djvu/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
नवरात्रपदीपे-

मेषाऽजमहिषादीनमलभे पैष्टिकः पशुः ।
देयो देव्या विधानेन यद्वा कूष्माण्डकं फलम् ॥
तिलाज्यकुसुमादीनि पायसं मधुशर्कराः ।
हविर्द्रव्याणि जुहुयाद् दुर्गाष्टम्यां विशेषतः ॥
रात्रौ जागरणं कुर्याद् गीतवाद्यपुरःसरम् ।
ततः प्रभाते विमले प्रातः स्नात्वा यथाविधि ।
दुर्गापूजां सुमहतीं कुर्यान्ननोपचारतः।
कुमारीणां त्रयं भोज्यं नवकं वाऽथ शक्तितः ॥
कुङ्कुमाक्षतपुष्पादिवस्त्रालङ्कारभूषणम् ।
दद्याद्विप्राय विधिवद्देवीभक्ताय भामिनि !॥
मन्त्रहीनं क्रियाहीनं यन्मया कृतमत्र वै ।
तत्सर्व्वं चण्डिके ! दुर्ग्गे ! पूर्णं भवतु मे सदा ॥
एवं सम्प्रार्थयेद्देवीं क्षमाप्य विधिवद् व्रती ।
दत्वा द्विजाय शुद्धाय श्रुतिस्मृतिविदे ततः ॥
स्वयं पारणकं कुर्यादिष्टबन्धुजनैः सह ।
अहःशेषं समासीत शिष्टैरिष्टैः शिवाप्रियैः ॥
यावज्जीवं नरः स्त्री वा नवरात्रं महाव्रतम् ।
कुरुते चण्डिकाप्रीत्यै भुक्तिमुक्तिमवाप्नुयात् ॥