पृष्ठम्:नवरात्रप्रदीपः.djvu/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
नवरात्रपदीपे-

दुर्गा देवी प्रसन्ना स्यात्तदन्ते व्रतपारणा ।
यावज्जीवं तु सुखिनी पतिपुत्रधनाऽन्विता ॥
पितृमातृसुखं भ्रातुः सा प्राप्नोति महीतले ।
मातुर्भवान्या भवने क्रीडते सुखिनी प्रिये !॥
इत्येतत्ते समाख्यातं नवरात्रव्रतं महत् ।
या कुर्याद् दुरिताऽऽपद्भ्यो मुच्यते नाऽत्र संशयः॥

   अथात्र कर्त्तव्यचण्डिकापाठप्रसङ्गेन शतचण्डीविधान-
  मुच्यते । डामरकल्पे---

ऋषिरुवाच---

शतचण्डीविधानं हि यथावत्कथयाम्यहम् ।
सुघोरयामनावृष्टयां भूकम्पे च सुदारुणे ॥
परचक्रभये तीव्रे क्षयरांग उपास्थिते ।
राज्याऽवाप्त्यादिकार्येषु स्वायुष्मत्सुतजन्मनि ॥
महोपघातनाशाय पञ्चविंशतियोजने ।
देशे सर्वत्र शान्त्यर्थं शतचण्डीमिमां जपेत् ॥
शिवाभ्याशे शुभे देशे चतुर्द्वारं सुतोरणम् ।
पताकालङ्कृतं कुर्यान्मण्डपं वेदिभूषितम् ॥