पृष्ठम्:नवरात्रप्रदीपः.djvu/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
प्रतिपाद्दिनकृत्यनिर्वचनम् ।

माहस्ते चाऽर्थेऽष्यव्युत्पन्ना उपेक्षणीयाः । किं च--  वासन्ते नवरात्रे तु पूज्या स्याद्रक्तदन्तिका । इत्यादिना रुद्रयामलेस्पष्टतयैव भेद उपपादितः । तस्मत्सिद्धं द्वैविध्यम्म् ।

अथाऽधिकारिनिर्णयः

भविष्योत्तरे--

 पूजनीया जनैर्द्देवी"स्थाने स्थाने पुरे पुरे ।।
 गृहे गृहे शक्तिपरैर्ग्रामे ग्रामे वने वने ॥

शक्तिपरैश्चण्डिकपरायणैः।

 स्नातैः प्रमुदितैर्हृष्टैर्ब्राह्मणैः क्षत्रियैर्विशैः ।
 शूद्रैर्भक्तियुतैर्म्लेच्छैरन्यैश्च भुवि मानवै:॥
 स्त्रीभिश्च कुरुशार्दूल ! तद्विधानमिदं श्रुणु ।
म्लेच्छैः शबरकिरात-पुलिन्दादिभिः ।
 भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः ।

इत्यमरोक्तेः । अन्यैरनुलोमप्रतिलोमजैः । देवीपुराणे ब्रह्मवाक्यम् -

 शृणु शक्र ! प्रवक्ष्यामि यथा त्वं परिपृच्छसि ।
 महासिद्धिप्रदं धन्यं सर्व्वशत्रुनिबर्हणम् ॥