पृष्ठम्:नवरात्रप्रदीपः.djvu/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
नवरात्रपदीपे-

  महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् ।
  कर्तव्यं देवराजेन्द्र! देवीभक्तिसमन्वितैः ॥ इति ।

 तेनेदं नित्यकाम्यम् । नारदीये त्वाहत्यैव नित्यकाम्यता प्रतिपादिता -

 यावज्जीवं नरः स्त्री वा नवरात्रं महाव्रतम् ।
 कुरुते चण्डिकाप्रीत्यै भुक्तिं मुक्तिं च विन्दति ॥ इति।

अत्र यावज्जीवश्रवणत्फलश्रवणाच्च । नित्यकाम्यता ।यत्तु तत्रैव--

  नववर्षाणि यावच्च नारी स्नानपरायण।।
  दुर्गापूजादिकं कृत्वा किं व्रतान्ते समाचरेत् ॥

 इतिशुद्धकाम्यवत्कालश्रवणं, तन्नित्यस्याऽप्यग्निहोत्रादोस्रिंशद्वर्षादिकालश्रवणवदशक्तस्य वैकल्पिककालान्तराविधानेनाऽविरुद्धमिति ।  तच्च द्विविधं शरदं वासान्तिकं च । तदुक्तम्--

  शरत्काले महापूजा क्रियते या च वार्षिकी ।इति ।

 वर्षादौ भवा वार्षिकीति व्युत्पत्या चैत्रशुक्लप्रतिपदादिषु क्रियमाणा लभ्यते । ये तु शरत्कालीनमहापूजाया एव चतुर्मासात्मकवर्षर्तुभवत्वाद्वार्षिकीति विशेषण-