पृष्ठम्:नवरात्रप्रदीपः.djvu/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५
प्रतिपद्दिनकृत्यनिर्वचनम्

  एवं तु यजनं कुर्याद्वर्षे वर्षे नराधिप !।

 इतिवीप्साश्रवणात् । “वसन्ते वसन्ते ज्योतिषा यजेत’’ इतिवत् । तथा कालिकापुराणे भगवद्वाक्यम्--

  यो मोहादथ नास्तिक्याद्देवीं दुर्गां महोत्सवे ।
  न पूजयति दम्भाद्वा द्वेषाद्वाऽप्यथ भैरव ! ॥
  क्रुद्धा भगवती तस्य कामानिष्टान्निहन्ति वै ।

 तथा --

  यो न पूजयते सम्यक् चण्डिका भक्तवत्सलाम् ।
  भस्मीकृत्याऽस्य पुण्यानि निर्दहत्यवमानिता ॥

 इत्याद्यकरणे प्रत्यवयश्रवणाच्च । तथा फल- श्रवणच्च काम्यम्। तथा हि देवीपुराणे--

  शृणु शक्र ! प्रवक्ष्यामि यथा त्वं परिपृच्छसि ।
  महासिद्धिप्रदं धन्यं सर्व्वशत्रुनिबर्हणम् ॥
  सर्व्वलोकोपकारार्थं विशेषादासवृतिषु ।
  कर्तव्यं ब्राह्मणाद्यैश्च क्षत्रियैर्लोकपालकैः ॥
  गोधनार्थं तथा वैश्यैः शूदैः पुत्रसुखार्थिभिः।
  सौभग्यार्थं तथा स्त्रीभिरन्यैश्च धनकाङि्क्षभिः ॥