एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३ )
स० विषया
३५ स्त्रीशूद्रादिभिर्ब्राह्मणद्वारा होमादि कार्यमिति सिद्धान्त । ८२
३६ नवमीपूजाविधि । ८२
३७ बलिदाननिर्णय 83
३८ मध्येनवरात्र सूतकादिपाते निर्णय ।89
३९ पारणानिर्णय ।90
४० दशम्या पारण कार्यमिति पूर्वपक्षनिरूपणम् ।। 9१
४१ दशमीपारणखण्डनम् । ९२
४२ नवमीपारणसिद्धान्तनिरूपणम् ।92
४३ नवमीपारणे प्रमाणानि । ९२
४४ नवमंपारणे प्रथमहेतुनिरूपणम् । ९३
४५ द्वितीयहेतुनिरूपणम् । ९४
४६ तृतीयहेतुनिरूपणम् ।95
४८ चतुर्थहेतुनिरूपणम् । ९६
४८ पञ्चमहेतुनिरूपणम् ।99
४९ षष्ठहेतुनिरूपणम् । १०१
५० सप्तमहेतुनिरूपणम् । १ ०३
5१ अष्टमहेतुनिरूपणम् । १०४
५२ नवमहेतुनिरूपणम् ।105
५३ दशमहेतुनिरूपणम् । १०७
५४ दशमीदिनकृत्यम् । १०९
५५ विसर्जनम् । १०९
५६ विजययात्रा ११0
५७ दशम्या शमीपूजनम् । १११
५८ विजयकालनिर्वचनम् । ११२
५९ दशमीनिर्णय । १1४
६० ग्रन्थसमाप्ति ।115