सं० विषया
१० प्रतिपद्वैविध्यानिरूपणम् । १८
११ प्रतिपसामान्यनिर्णय । १९
१२ प्रतिपद्विशेषनिर्णय । १९
१३ अमायुक्तप्रतिपदे ग्राह्यत्वसिद्धान्त । 20
१४ द्वितीयायुक्तप्रतिपदो ग्राह्यत्वे प्रमाणानि । 21
१५ तद्यवस्था, अमायुक्तप्रतिपद एव ग्राह्यत्वम् । 23
१६ सङ्कल्पकालनिर्णाय । ३३
१७ नवरात्रव्रतस्य नित्यकाम्यत्वम् । ३६
१८ नवरात्रद्वैविध्यनिरूपणम् । ३६
१९ नवरात्रव्रताऽधिकारिनिरूपणम् ।। ३७
२० पूजाकर्तृनियमा । ३८
२१ नवरात्रव्रतविधि ४३
२२ अशक्तस्य प्रकारान्तरम् । ५७
२३ सप्तम्यादिपूजाविधानम् । 59
२४ अष्टमीनिर्णय । ६१
२५ नवमीयुक्तैवाऽष्टमी मुख्येति सिद्धान्त । ६५
२६ विश्वरूपाचार्यमते सप्तमीविद्धाऽष्टम्या ग्राह्यत्वमिति
प्रतिपाद्य तव्यवस्था । ६९
२७ नवमीनिर्णय ।70
२८ नवमीसामान्यनिर्णय । ७१
२९ नवमीविशेषनिर्णय । ७१
३० अष्टमीविद्धैव नवमी ग्राह्येति सिद्धान्त । ७5
३१ अष्टमीपूजाविधि । ७६
३२ होमनिर्णय । 77
३३ स्त्रीशूद्राणा होमाऽधिकारनिर्णयः । ७९
३४ होमाऽनघकारत्वशङ्का ।
पृष्ठम्:नवरात्रप्रदीपः.djvu/४५
Jump to navigation
Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
