पृष्ठम्:नवरात्रप्रदीपः.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सं० विषया १० प्रतिपद्वैविध्यानिरूपणम् । १८ ११ प्रतिपसामान्यनिर्णय । १९ १२ प्रतिपद्विशेषनिर्णय । १९ १३ अमायुक्तप्रतिपदे ग्राह्यत्वसिद्धान्त । 20 १४ द्वितीयायुक्तप्रतिपदो ग्राह्यत्वे प्रमाणानि । 21 १५ तद्यवस्था, अमायुक्तप्रतिपद एव ग्राह्यत्वम् । 23 १६ सङ्कल्पकालनिर्णाय । ३३ १७ नवरात्रव्रतस्य नित्यकाम्यत्वम् । ३६ १८ नवरात्रद्वैविध्यनिरूपणम् । ३६ १९ नवरात्रव्रताऽधिकारिनिरूपणम् ।। ३७ २० पूजाकर्तृनियमा । ३८ २१ नवरात्रव्रतविधि ४३ २२ अशक्तस्य प्रकारान्तरम् । ५७ २३ सप्तम्यादिपूजाविधानम् । 59 २४ अष्टमीनिर्णय । ६१ २५ नवमीयुक्तैवाऽष्टमी मुख्येति सिद्धान्त । ६५ २६ विश्वरूपाचार्यमते सप्तमीविद्धाऽष्टम्या ग्राह्यत्वमिति प्रतिपाद्य तव्यवस्था । ६९ २७ नवमीनिर्णय ।70 २८ नवमीसामान्यनिर्णय । ७१ २९ नवमीविशेषनिर्णय । ७१ ३० अष्टमीविद्धैव नवमी ग्राह्येति सिद्धान्त । ७5 ३१ अष्टमीपूजाविधि । ७६ ३२ होमनिर्णय । 77 ३३ स्त्रीशूद्राणा होमाऽधिकारनिर्णयः । ७९ ३४ होमाऽनघकारत्वशङ्का ।