पृष्ठम्:नवरात्रप्रदीपः.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३ ) स० विषया ३५ स्त्रीशूद्रादिभिर्ब्राह्मणद्वारा होमादि कार्यमिति सिद्धान्त । ८२ ३६ नवमीपूजाविधि । ८२ ३७ बलिदाननिर्णय 83 ३८ मध्येनवरात्र सूतकादिपाते निर्णय ।89 ३९ पारणानिर्णय ।90 ४० दशम्या पारण कार्यमिति पूर्वपक्षनिरूपणम् ।। 9१ ४१ दशमीपारणखण्डनम् । ९२ ४२ नवमीपारणसिद्धान्तनिरूपणम् ।92 ४३ नवमीपारणे प्रमाणानि । ९२ ४४ नवमंपारणे प्रथमहेतुनिरूपणम् । ९३ ४५ द्वितीयहेतुनिरूपणम् । ९४ ४६ तृतीयहेतुनिरूपणम् ।95 ४८ चतुर्थहेतुनिरूपणम् । ९६ ४८ पञ्चमहेतुनिरूपणम् ।99 ४९ षष्ठहेतुनिरूपणम् । १०१ ५० सप्तमहेतुनिरूपणम् । १ ०३ 5१ अष्टमहेतुनिरूपणम् । १०४ ५२ नवमहेतुनिरूपणम् ।105 ५३ दशमहेतुनिरूपणम् । १०७ ५४ दशमीदिनकृत्यम् । १०९ ५५ विसर्जनम् । १०९ ५६ विजययात्रा ११0 ५७ दशम्या शमीपूजनम् । १११ ५८ विजयकालनिर्वचनम् । ११२ ५९ दशमीनिर्णय । १1४ ६० ग्रन्थसमाप्ति ।115