पृष्ठम्:नवरात्रप्रदीपः.djvu/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१११
दशमीकृत्यनिर्णयः

 विजयस्तत्र शत्रूणां सन्धिर्वा; न पराजयः ॥

 तस्यां चाऽपराजितापूजा, सीमालङ्घनम् । तदुक्तं

पुराणसमुच्चये-

 दशम्यां तु नरैः सम्यक् पूजनीयाऽपराजिता ।
 ऐशानीं दिशमाश्रित्य अपराह्णे प्रयत्नतः ॥

विशेषो विश्वरूपे-

 अश्मन्तकं शमी वाऽपि गन्धपुष्पादिनाऽर्च्चयेत् ।

तत्र मन्त्रः --

 अश्मन्तक ! तरुश्रेष्ठ ! वनराज ! वनस्पते ! ।
 अतस्त्वां पूजयिष्यामि मम सिद्धिप्रदो भव।।इति ।

तदभावे शमी पूज्या । तदुक्तम्-

 सर्वांशलक्षणोपेतामीशानाशां प्रतिष्ठिताम् ।
 सम्प्रार्थ तां च सम्पूज्य त्वीशानसम्मुखो भवेत् ॥
 शमि ! शमय मे पाप नित्यं लोहितकण्टकि!।
 धारयित्र्यर्जुनास्त्राणां रामसंवाददायिनि !॥
 यथासुखं यथाकामंमया यात्रा करिष्यते ।
 तत्र निर्विघ्नकर्त्री त्वं भव रामेण पूजिता ।। इति।