पृष्ठम्:नवरात्रप्रदीपः.djvu/१५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११०
नवरात्रप्रदीपे-

तथा-

 "निर्माल्यं तु श्रवणदशमीवासरान्ते विजह्यात्"

कात्यायन:-

 "श्रवणेन तां च दशमी सम्प्राप्य सम्प्रेषयेत्"

धवलनिबन्धेऽपि-

 उत्तरासु बलिं दद्याच्छ्रवणेन विसर्ज्जयेत् ।

 श्रवणेनेतिसामान्योपादानेऽपि चतुर्थचरण एव ग्राह्यः। "सम्प्राप्ते वैष्णवान्ते” इतिवाक्यात् । तथा-

 अन्त्यपादो दिवाभागे श्रवणस्य यदा भवेत् ।
 सम्प्रेषणं तदा देव्या दशम्यां तु पुनर्दिवा ॥

 श्रवणान्त्यपादो नवमीयुक्तदशम्यां चेत्तदा तदहरेव । अन्यथा परेधुरेव प्रातरित्यर्थः । दिनहयेऽपि तद्योगाऽ- भावे दशम्यामेव । तिथेः प्रधानत्वात् । रूपनारायणा- दयोऽप्येवमेवाहुः-“दशम्यां प्रातः सम्प्रेषयेत्” इति ।
    अथ विजययात्रा।

 यात्रां वैजयिकीं कुर्याद्दशम्यां श्रवणेऽपि वा ।

सा च विजयदशमीत्युच्यते । तथा च नारदः- वलर्क्षदशमी या स्यान्मासीषे विजयाऽभिधा ।