पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६८
सटीकलोचनोपेतध्वन्यालोके

५६८ . ११९ .५०० ४७८ ५०७ ३२८ ४७० २१४ पृष्ठम्- पृष्ठभून कुरजीवाशानि ४७६ | गृहेष्वश्वसु वा नान्न ३७५ [भामह., ३. ९.] . कुरबक कुचाघातक्रीडा कृच्छ्रोणोक्युगं व्यतीत्य १७९ / गोलाकच्छकुडझे [स. श.] रत्ना., २. १०] गोप्यैवं गदितस्सलेश कृतककुपितैर्बाष्पाम्भोभिः [रामाभ्युदये] चलापाशो दृष्टिं केलीकन्दलितस्य विभ्रम. [अभिनवगुप्तस्य ] शाकु., १. २५] कैशिकी श्लक्ष्णनेपथ्या चाइअणकरपरम्पर. ५१८ [नाटयशा.,] [ पुराणी गाथा], क्वाकार्य शशलक्ष्मणः क्व च चूर्णपादः प्रसन्नैः १७७ [विक्रमो., ४.] [नाटयशा.,] क्रिययैव तदर्थस्य [ भामह., ३. ३३] छिद्रान्वेषी महास्तब्धः क्रोधोऽपि देवस्य वरेन. जरा नेयं मूनि ध्रुवमय क्षणे क्षणे यन्नवताम् [ अभिनवगुप्तस्य ] ५४० [ माघ., ४. १७ ] ज्योत्स्नापूरप्रसरधवले क्षुत्तृष्णाकाममात्सर्य [ पुराणश्लोकः] ढुण्डल्लन्तो मरिहिशि त तच्द.रसदाननिवृत्तये ४७२ [भामह., ३.९] ग तत्सहोरत्युपमाहेतु. ३२४ [ दण्डी.,] [ भामह., ३. १७] गम्भीरोऽहं न मे कृत्य तद्वक्त्रेन्दुविलोकनेन दिवसः ३४३ २५१ [ ता. व., १] गुणः कृतात्मसंस्कारः ३७९ तद्वत्सचेतसा सोऽर्थः [नाटयशा.,] [ध्वन्या., १. १२.] १. पद्यमिदं मुद्रितविक्रमोर्वशीय- तथाभूते तस्मिन्मुनिवनसि ३४४ पुस्तकेषु सर्वेषु नोपलभ्यते, तथापि [ ता. व.,५.] केषुचन हस्तलिखितपुस्तकेषूपलभ्यतेऽ. | तया सपूतश्च विभूषितश्च ४७१ धिकपाठत्वेनेति वामनाचार्याः । [भामह., . २६३ २७४ १२० खलेवाली यूपः २२८ . गद्यपद्यमयी चम्पूः . 1 U