पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६९
प्रथमोद्योतः


घ पृष्ठम्- पृष्ठम्म तव शतपत्रपत्रमृदुतान १९९ [अभिनवगुप्तविरचितदेवीस्तोत्रे ] दयितया प्रथिता सगिर्य २१७ तस्य प्रशान्तवाहिता [ अभिनवगुप्तस्य ] [ योगसू., ३. १०.] दानवीर धर्मवीर ३९३ तस्याशाना प्रभेदा ये .५२६ [नाट्यशा.,] [ ध्वन्या., २. १२. 1 दूराकर्षणमोहमन्त्र इव १७८ तस्याभावं जगदुरपरे ५१८ [ उत्तर., ] देवडिति लुणाहि पलुत्र० [ ध्वन्या., १, १.] [गाथा.,] तत्यास्तन्मुखमस्ति सौम्य. ११३ देवीस्वीकृतमानसस्य ३४३ तस्याः पाणिरयं नु २५८ [ता. व. ४] [ उद्भटा.,] द्विर्वचनेऽचि ४७२ तान्यक्षराणि हृदये किमपि [ पा. सु. १. १. ५९ ] [ बिल्हणस्थ ] तासामनादित्वमाशिषो नित्य० १८७ धर्मार्थकाममोक्षेषु [ योगसू., ४. ३०.] [ भामह., १. २.] तिष्टेत्कोपवशात्प्रभावपिहिता० १७५ धमें चाथै च कामे च ५३० [विक्रमो., ४, २.] घृतिः क्षमा दया शौचं २९० [ या. स्मृ.,] तुदीशालातुर ध्वनिर्नामापरो योऽपि तुल्योदयावसानत्वात् १२२ [ भट्टनायकस्य] [ भामह., ३. ४८ ] ५३५ तेऽलङ्काराः परा छायां २५९ [ध्वन्या., ४.] [ध्वन्या.,. २८.] न तैस्तैरप्युपयाचितैरुपनतः ९८ नखं नखारेण विषयन्ती [उत्पलपादानाम् ] [ कु. स.,] स्वसंप्राप्तिविलोभितेन ३४४ न चेह जीवितः कश्चित् [ता. व., ६.] [ महाभा., शा. १५३. १२ ] स्वयं चन्द्रचूडं सहसा स्पृशन्ती ३९७ न सामयिकत्वाच्छब्दार्थ [अभिनवगुप्तस्य] [ न्यायसू., स्वामालिख्य प्रणय पिता ६१६ नातिनिर्वहणौषिता [ मे. दू.] [नास्यशा..] ७२ ध्वनेर्यस्सगुणीभूत. . ३४७ ४४४ ५०७