पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६७
सटीकलोचनोपेतध्वन्यालोके

५६७ ४७७ कक लौल्ये पृष्ठम्- पृष्टम्- इवेशब्दयोगात्मौणतापि १७२ [भट्टनायकस्य ] ऐन्द्र धनुः पाण्डुपयोधरेण ११४ उ [ पाणिनेः] उक्त्यन्तरेणाशक्यं यत् मो १६९ उपक्षेवः परिकरः मोसुरु सम्ठि आई १७६ क [ नाटयशा., २१. ३९. उपज्ञोपक्रम १३२ [धातुपाठः] (पा., सू., २. ४. २१.] कथमपि कृतप्रत्यापत्ती ३२५ उपमानाक्षेपः ११३ [अमरू.,] [वी. सू., ४. ३. २७] कर्पूर इव दग्धोऽपि ११६ उपमानेन तत्वं च २५८ [बालरा. ३.११.] [ उद्भट,,] कवेः प्रयत्नान्नेतृणा ३८३ उपादायापि ये हेयाः १५९ [नाटयशा., कवेरन्तर्गतं भावं [न्यायः] ९३, ४९८ उपेयुषामपि दिवं ४१ [नाटपशा.,] [ भामह., १.६] कस्यचिद्धनिभेदस्य ३०, ४२६ ५०७ [धन्य., १. १९] उप्पहजाय। ऋ कस्स वा होहण रोसो २८४ ऋष्यन्धकवृष्णिकाभ्यः ५३३ [स. श.८८६] [पा. स. ४. १. ११४.] काव्य तु जातु जायेत ९७ ए [भामइ., १.५] ११६ काव्यशोभायाः कर्तारः ५२, ३९९ [भामह,, ३.२३.] [वा. सू. ३.१.१.] ३८९ काव्यस्यात्मा,ध्वनिः ४७४ [ध्वन्या., ३.२५] [ध्वन्या., १.१.] ४९८ काव्यार्थान् भावयति एकस्मिन् शयने पराङ्मुखतया [अमक., ८३]] [नाटयशा., ७.६९] ३९ १३. कान्ये रसयिता सर्वः एकाकिनो यदवला तरुणी [तट.,] [ भट्टनायकस्य] १२९ एतत्तस्य मुखास्कियकमलिनी. १२५ किं वृत्तान्तैः परगृहगतैः [मातादिवाकरस्य] कीति स्वर्गफलमाहुः एकदेशस्य विगमे एकवाक्यस्थयोरपि. ४४० ४० एवमयं पुरुषो वेद [ शा. भा., ०४. पं. ५. चौ. स]