पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४७
चतुर्थोद्द्योतः


अन्यदालेख्यप्रख्यम् , अन्यत्तुल्येन शरीरिणा सदृशम् ।

तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् ।
तृतीयं तु प्रसिद्धात्म नान्यसाम्यं त्यजेत्कविः ॥ १३ ॥

 तत्र पूर्वं प्रतिबिम्ब कल्पं काव्यवस्तु परिहर्तव्यं सुमतिना । यत. स्तदनन्यात्म तात्विकशरीरशून्यम् । तदनन्तरमालेख्यप्रख्यमन्यसाम्यं शरीरान्तरयुक्तमपि तुच्छात्मत्वेन त्यक्तव्यम् । तृतीयं तु विभिन्नकमनीय- शरीरसद्भावे सति ससंवादमपि काव्यवस्तु न त्यक्तव्यं कविना । न हि शरीरी शरीरिणान्येन सदृशोऽप्येक एवेति शक्यते वक्तुम् ।


लोचनम्

प्रधानभूतस्येत्यर्थः ॥ १२ ॥

तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् ।
तृतीयन्तु प्रसिद्धात्म नान्यसाम्यन्त्यजेत्कविः॥

 इति कारिका। अनन्यः पूर्वोपनिबन्धकाव्यादात्मा स्वभावो यस्य तदनन्यात्म येन रूपेण भाति तत्प्राक्कविस्पृष्टमेव, यथा येन रूपेण प्रतिबिम्बं भाति, तेन रूपेण बिम्ब- मेवैतत् । स्वयन्तु तत्कीदृशमित्यत्राह-तात्विकशरीरशून्यमिति । न हि तेन किञ्चिदपूर्वमुत्प्रेक्षितं प्रतिबिम्बमप्येवमेव । एवं प्रथमं प्रकारं व्याख्याय द्वितीयं व्या. चष्टे-तदनन्तरन्त्विति । द्वितीयमित्यर्थः । अन्येन साम्यं यस्य तत्तथा । तुच्छा. त्मेति । अनुकारे ह्यनुकार्यबुद्धिरेव चित्रपुस्तादाविव न तु सिन्दूरादिबुद्धिः स्फुरति, सापि च न चारूत्वायेति भावः ॥ १३ ॥

बालप्रिया

स्सम्बन्ध इति भावः । वृत्तौ 'काल्यार्थस्येति पूरितम् । काव्यार्थगतमन्यसादृश्यं विवृणोति-'यदन्येने त्यादि । प्रतिबिम्बवदित्यादित्रये षष्टयन्ताद्वतिः । प्रतिबिम्बे अन्यसादृश्यं शरीरिणा विम्बेन सादृश्यमेवमालेख्याकारतुल्यदेहिनोश्च शरीरिणा सादृश्यं बोध्यम् । 'किञ्चिद्धोत्यादिफलितार्थकथनम् । तत्र शरीरिण इत्येतत्पदस्य विवरणं लोचने-पूर्वमेवेत्यादि । नान्यसाम्यं त्यजेस्कविरित्युक्त्या गम्यस्यार्थस्य विवरणं वृत्तौ परिहर्तव्यं सुमतिने ति । 'त्यक्तव्यमिति च ॥ १२ ॥

 तात्विकशरीरशून्यमित्यनन्यात्मेत्यस्य विवरणमित्यन्यथा प्रतिपत्तिः स्यादित्यतो लोचने विवृणोति-अनन्य इत्यादि । भातीति । काव्यवस्त्विति शेषः । तस्य प्रति. बिम्बकल्पत्वं दर्शयति-यथेत्यादि । इत्यत्राहेति । तथाच तात्विकेत्यादिकमनन्या- त्मेत्यस्य विवरणं नेति भावः । तात्विकशरीरशून्यत्वे हेतुमाह-न हीत्यादि । तेनेति । नवोनकविनेत्यर्थः । अपूर्वमिति । काव्यवस्त्विति शेषः। तुच्छात्मत्वमुप- पादयति-अनुकारे हीत्यादि । साऽपीति । सा अनुकार्यबुद्धिः ॥ १३ ॥