पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/६१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३१
प्रथमोद्योतः

चतुर्थोद्योतः इत्यादि बहुशः कथयता । ततश्च शान्तो रस्रो रसान्तरैमोक्षलक्षणः पुरुषार्थः पुरुषार्थान्तरैस्तदुपसर्जनत्वेनानुगम्यमानोऽशित्वेन विवक्षाविषय इति महाभारततात्पर्य सुव्यक्तमेवावभासते । अङ्गाङ्गिभावश्च यथा रसाना तथा प्रतिपादितमेव । मारमार्थिकान्तस्तत्त्वानपेक्षया शरीरस्येवाङ्गभूतस्य रसस्य पुरुषा- थस्य च स्वप्राधान्येन चारुत्वमप्यविरुद्धम् । ननु महाभारते यावान्विव. शाविषयः सोऽनुक्रमण्यां सर्व एवानुकान्तो न चैतत्र दृश्यते, प्रत्युत सर्व- पुरुषार्थप्रबोधहेतुत्वं सर्वरसगर्भस्वं च महाभारतस्य तस्मिन्नुद्देशे स्वश- ब्दनिवेदितत्येन प्रतीयते । अत्रोच्यते-सत्यं शान्तस्यैव रसस्यानित्वं महाभारते मोक्षस्य च सर्वपुरुषार्थेभ्यः प्राधान्यमित्येतन्न स्वशब्दाभिषे. यत्वेनानुक्रमण्या दर्शितम् , दर्शितं तु व्यङ्गयत्वेन- 'भगवान्बासुदेवश्च कीर्यतेऽत्र सनातनः' इत्यस्मिन् वाक्ये । अनेन ह्ययमों व्यङ्ग्यत्वेन विवक्षितो यदत्र महाभारते पाण्डवादिचरितं यत्कीर्यते तत्सर्वमवसानविरसमविद्याप्रपञ्च- रूपश्च, परमार्थसत्यस्वरूपस्तु भगवान् वासुदेवोऽत्र कीर्त्यते । तस्मा- चस्मिन्नेव परमेश्वरे भगवति भवत भावितचेतसो, मा भूत विभू- तिषु निःसारासु रागिणो गुणेषु वा नयविनयपराक्रमादिष्वमीषु केवलेषु केषुचित्सर्वात्मना प्रतिनिविष्टघियः । तथा चागे-पश्यत निःसारता संसा- लोचनम् शान्तरस्रस्थायिनं सूचयता तस्यैव च सर्वतरासारत्वप्रतिपादनेन प्राधान्यमुक्तम् । ननु मारवीरादिचमत्कारोऽपि तत्र भातीत्याशइथाह-पारमार्थिकेति । भोगाभिनिवेशिनां लोकवासनाविष्टानामङ्गभूतेऽपि रसे तथाभिमानः, यथा शरीरे प्रमा. तृत्वाभिमानः प्रमातुर्भोगायतनमात्रेऽपि । केवलेविति । परमेश्वरभक्त्युपकरणेषु बालप्रिया वस्तुभूततयेति । परमार्थतयेत्यर्थः । तुच्छेति । तुच्छं शशश्यादि । तस्यैवेति । शान्तरसस्यैवेत्यर्थः। De पारमार्थिकेत्यादिग्रन्थमवतारयति-जन्वित्यादि । तत्र महाभारते । भावं विवृणोति-भोगत्यादि । तथाऽभिमानः प्राधान्याभिमानः । मात्रेऽपि शरीरे इति