पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४३
तृतीयोद्द्योतः


 यत्त्वभिप्रायविशेषरूपं व्यङ्गयं शब्दार्थाभ्यां प्रकाशते तद्भवति विवक्षितं तात्पर्येण प्रकाश्यमानं सत् । किन्तु तदेव केवलमपरिमितवि- षयस्य ध्वनिव्यवहारस्य न प्रयोजकमव्यापकत्वात् । तथा दर्शितभेद. त्रयरूपं तात्पर्येण द्योत्यमानमभिप्रायरूपमनमिप्रायरूपं च सर्वमेव ध्वनिव्यवहारस्य प्रयोजकमिति यथोक्तव्यञ्जकत्वविशेषे ध्वनिलक्षणे नाति- व्याप्तिर्न चाव्याप्तिः। तस्माद्वाक्यतत्त्वविदां मतेन तावव्द्यञ्जकत्वलक्षणः शाब्दो व्यापारो न विरोधी प्रत्युतानुगुण एव लक्ष्यते । परिनिश्चितनिर. पभ्रंशशब्दब्रह्मणां विपश्चितां मतमाश्रित्यैव प्रवृत्तोऽयं ध्वनिव्यवहार इति


लोचनम्

यत्त्विति । एवं मीमांसकाना नात्र विमतिर्युक्तेति प्रदर्श्य वैयाकरणानां नैवात्र सास्तीति दर्शयति-परिनिश्चितेति । परितः निश्चितं प्रमाणेन स्थापितं निरपभ्रंश गलितभेदप्रपञ्चतया अविद्यासंस्काररहितं शब्दाख्यं प्रकाशपरामर्शस्वभावं ब्रह्म व्यापक त्वेन बृहद्विशेषशक्तिनिर्भरतया च बृंहितं विश्वनिर्माणशक्तीश्वरत्वाच्च बृंहणम् यैरिति ।

बालप्रिया

ङ्गयस्थलेऽभिप्रायरूपव्यङ्गयस्य क्वचित्सत्वात्तदादाय तत्रातिव्याप्तिनं रसादिव्यङ्गय. स्याभिप्रायरूपत्वाभावात्तत्स्थलेऽव्याप्तिश्च नेत्यर्थः । उपसंहरति-'तस्मादित्यादि । न न विरोधीति सम्बन्धः। वाक्यतत्ववित्पदार्थकथनेन वृत्तमनुवदन्नुपसंहारग्रन्थं व्या- कुर्वन् परिनिश्चितेत्यादिविशेषणविशिष्टविपश्चिच्छब्दार्थकथनेन वर्तिष्यमाणग्रन्थतात्पर्य- माह-एवमित्यादिना । सेति । विमतिरित्यर्थः । परिनिश्चितेत्यादिग्रन्थमनादिनिधनं ब्रह्मेत्यादिभर्तृहरिवचनादिकमनुसृत्य सविग्रहं विवृणोति-परित इत्यादि । परितः बहुमुखान्वादिनः प्रति दोषविशेषवाचिनापभ्रंशशब्देनात्र सर्वदोषहेतुरविद्यासंस्कारो लक्ष्यत इत्याशयेन व्याचष्टे-गलितेत्यादि । गलितभेदप्रपञ्चतया भेदप्रपञ्चसंसर्गर• हितत्वेन । उपलक्षणे तृतीया । गलितभेदप्रपञ्चत्वे हेतुरविद्येत्यादि । शब्दपदविवरणं शब्दार्थाख्यमिति । शब्द इत्यर्थ इति चाख्या यस्य तत् । नामरूपात्मकमित्यर्थः । यद्वा-शब्दार्थयोराख्या स्फुरणं यस्मिस्तच्छब्दार्थभ्रमाधिष्ठानमित्यर्थः । निरुपाधि- रूपमाह-प्रकाशेत्यादि । स्वप्रकाशज्ञानस्वरूपमित्यर्थः । वृहधातोर्ब्रह्मशब्दनिष्पत्ति. मभिप्रेत्य विवृणोति-व्यापकत्वेन बृहदिति । एवं निरुपाधिपरतया व्याख्याय सोपाधिपरत यापि व्याचष्टे-विशेषेत्यादि । विशेषाणां व्यष्टिरूपाणां सर्वेषां शक्ति- भिनिर्भरतापूर्णता तया चेत्यर्थः । बृहदित्यनेन सम्बध्नाति । बृहधातोर्बह्मशब्दनिष्प. त्यभिप्रायेण चाह- -बृंहितमित्यादि। बृंहितमिति कर्तरि क्तः । कथं परिपोषरूपं बृंहणमित्यत आह-विश्वेत्यादि । विश्वस्य यानि निर्माणानि तद्विषया याः शक्तयः