पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३९
तृतीयोद्द्योतः


दने निर्विशेषत्वं स्यात् । तदभ्युपगमेपौरुषेयाणां वाक्यानां पुरुषे- च्छानुविधानसमारोपितोपाधिकव्यापारान्तराणां सत्यपि स्वाभिधेयसम्ब. धापरित्यागे मिथ्यार्थतापि भवेत् ।


लोचनम्

रूढ्या वा औत्पत्तिकशब्दो नित्य पर्यायः तेन नित्यं यः शब्दार्थयोः शक्तिलक्षणं संबन्धः मिच्छति जैमिनेयस्तेनेत्यर्थः । निर्विशेषत्वमिति । ततश्च पुरुषदोषानुप्रवेशस्याकि- श्चित्करत्वात्तनिबन्धं पौरुषेयेषु वाक्येषु यदप्रामाण्यं तन्न सिध्येत् । प्रतिपत्तुरेव हि यदि तथा प्रतिपत्तिस्तर्हि वाक्यस्य न कश्चिदपराध इति कथमप्रामाण्यम् । अपौरु- षेये वाक्येऽपि प्रतिपत्तृदौरात्म्यात्तथा स्यात् ।

बालप्रिया

इत्यनुषङ्गः विरोधरूपसम्बन्धेन निमित्तेन जन्मनाऽ त्पत्तिर्लक्ष्यत इत्यर्थः। अत्र मतु. बर्थे तद्धितः पक्षद्वयेऽपि । लाघवादाह-रूढ्या वेत्यादि । रूढ्या सूत्रकारसङ्केतेन । फलितमाह-तेनेत्यादि । यो जैमिनेय इच्छतीति सम्बन्धः । शक्तिलक्षणमिति । बोधनसामर्थ्यरूपमित्यर्थः । वृत्तौ पूर्वोक्तशङ्काबीजत्वेनौत्पत्तिकेत्याद्युक्तं पौरुषेयेत्यादि. कन्त्वभ्युपगन्तव्यत्वे हेतुत्वेन । अनभ्युपगमे दोषमाह-'तदित्यादि । तस्येति । वाक्यतत्वविदो जैमिनेयस्येत्यर्थः । मत इति शेषः । 'शब्देत्यादि । 'शब्दार्थसम्ब- न्धस्य शब्दगतार्थबोधनसामर्थ्यरूपस्य नित्यत्वादित्यर्थः । अर्थगोचरज्ञानजननश क्तिर्हि प्रामाण्यं , सा शक्तियथार्थेष्विवायथार्थेष्वपि वाक्येष्वस्ति । प्रमाण्यं स्वत एव । अप्रामाण्यन्तु कारणदोषबाधकप्रत्ययादिना जन्यत इत्यादिमीमांसकमतमत्रा- वधेयम् । निर्विशेषत्वं स्यादित्यत्रेष्टापत्ति परिहर्तुं निर्विशेषत्वे दोषं दर्शयति-तत. श्चेत्यादि । पुरुषेति । पुरुषे वक्तरि यः कादाचित्को दोषस्य भ्रमादेरनुप्रवेशः, यद्वा-पुरुषदोषस्य वाक्ये योऽनुप्रवेशस्तस्येत्यर्थः । अकिञ्चित्करत्वादिति । नित्यस्य शब्दार्थसम्बन्धस्य बाधने शक्त्यभावादिति भावः । तन्निबन्धनं वस्तु तः पुरुषदोषाधीनम् । पौरुषेयेषु लौकिकेषु वाक्येषु अयथार्थवाक्येषु अप्रामा- ण्यम् यथार्थत्वनिमित्तकमप्रामाण्यम् । ततश्च तन्न सिद्ध्येदिति सम्बन्धः । ननु पुरुष- दोषः प्रतिपत्तद्वारा वाक्यस्याप्रामाण्यसम्पादक इति शङ्कायामाह-प्रतिपत्तरित्यादि । तथेति । अयथार्थतयेत्यर्थः। दोषान्तरञ्चाह-अपौरुषयेत्यादि । अपौरुषेय. वाक्ये वैदिकवाक्ये । प्रतिपत्त दौरात्म्यात् प्रसिपत्तुर्दोषात् । तथा स्यात् अय- थार्थत्वप्रतीत्या अप्रामाण्यं स्यात् । स्यात् वृत्तौ तथाविधौपाधिकधाभ्युपगमे गुणमाह-'तदभ्युपगम' इत्यादि । 'पुरुषेति । पुरुषेच्छायाः वक्तृपुरुषाभिप्रायस्यानुवि. धानाद्धेतोः समारोपितं कल्पितमत एवौपाधिकञ्च यद्व्यापारान्तरं येषु तेषामित्यर्थः ।