पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१५
तृतीयोद्द्योतः


न्येनानवस्थानं तत्र वाच्यतयैवासौ व्यपदेष्टुं युक्तः, तत्परत्वाद्वाक्यस्य । अतश्च तत्प्रकाशिनो वाक्यस्य वाचकत्वमेव व्यापारः । किं तस्य व्यापा. रान्तरकल्पनया ? तस्मात्तात्पर्यविषयो योऽर्थः स तावन्मुख्यतया वाच्यः। या त्वन्तरा तथाविधे विषये वाच्यान्तरप्रतीतिः सा तत्प्रतीते रुपायमानं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेः ।


लोचनम्

हि यत्पर्यन्ता तत्रैवाभिधायकत्वमुचितम् , तत्पर्यन्तता च प्रधानीभूते तस्मिन्नर्थ इति मूर्धाभिषिक्तं ध्वनेर्यद्रूपं निरूपितं, तत्रैवाभिधाव्यापारेण भवितुं युक्तम् । तदाह- यत्र चेति । तत्प्रकाशिन इति । तद्वयङ्गयाभिमतं प्रकाशयत्यवश्यं यद्वाक्यं तस्यैति । उपायमात्रमित्यनेन साधारण्योक्त्या भाट्टं प्राभाकर वैयाकरणं च पूर्वपक्षं सूचयति । भादृमते हि-

वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् ।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ॥

बालप्रिया

सेत्यर्थः । तत्रैव पर्यन्तीभूततदर्थ एव । नन्वस्तु पर्यन्तीभूतार्थ प्रति वाचकत्वं, ततः किमत आह-तत्पर्यन्तत्यादि । तत्पर्यन्तता तामभिधां प्रति पर्यन्तता अवधिता तात्पर्यविषयतेति यावत् । तस्मिन्निति । व्यङ्ग्यभूते त्वदभिलषित इत्यर्थः । उक्तस्य दूषणत्वं प्रकटयन् फलितमाह-इतीत्यादि । इतीति हेतौ । मूर्धाभिषिक्तं प्रधानं रसादिलक्षणम् । रूपं स्वरूपम् । तत्रैवेति । एवकारोऽभिधाव्यापारेणेत्यनेन सम्ब. ध्नाति । भवितुं युक्तमिति । अतो व्यञ्जकत्वं नाममात्रमिति भावः । वृत्तौ 'यत्र चे' त्यादि । यत्र काव्यादौ । 'प्राधान्येनावस्थान मिति । तात्पर्य विषयतया अर्थस्या- वस्थानमित्यर्थः । 'तत्र' काव्यादौ । 'असौ' प्राधान्ये नावस्थितोऽर्थः । लोचने-तदि- त्यादि । अवश्यमिति । अन्यथा काव्यचारुत्वं न सिध्येदिति भावः। इत्यनेन साधारण्योक्त्येति । सा तत्प्रतीतेरुपायमात्रं पदार्थप्रतीतिरिव वाक्यार्थप्रतीतेरिति मतत्रयसाधारणवचनेनेत्यर्थः । तन्मतत्रयं क्रमेणोपन्यस्यति-भाट्टमते हीत्यादि । वाक्यार्थमितये इत्यादि । तेषां पदानां वाक्यजननद्वारेण वाक्यार्थमितये एव प्रवृत्तिः, तस्यां सत्याम् स्वार्थप्रतिपादनं नान्तरीयकमविनाभावबलादायातम् । यथाs.


 १. श्लोकवार्तिकवाक्याधिकरणस्थेयं कारिका । वाक्य घटकीभूतपदैरुपस्थापितानां पदार्थानां प्रमाणान्तरसिद्धत्वात् तन्मात्रप्रतिपादनं पदानां निष्फलाय भवेदिति पदा- विसिताभिधाव्यापराणामपि पदानां तत्रानवसिततात्पर्याणां वाक्यार्थावगतावेव तात्पर्यमिति भावः ।