पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७९
तृतीयोद्द्योतः


स नाङ्गितामुपहन्ति ।

एतदेवोपपादयितुमुच्यते-

कार्यमेकं यथा व्यापि प्रबन्धस्य विधीयते ।
तथा रसस्यापि विधौ विरोधो नैव विद्यते ॥ २३ ॥


लोचनम्

चितस्य रसस्य रसान्तरैरितिवृत्तवशायातत्वेन परिमितकथाशकलव्यापिभिर्यः समावेशः समुपबृंहणं स तस्य स्थायित्वेनेतिवृत्तव्यापितया भासमानस्य नाङ्गितामुपहन्ति, अङ्गितां पोषयत्येवेत्यर्थः ।

 एतदुक्तं भवति-अङ्गभूतान्यपि रसान्तराणि स्वविभावादिसामग्र्या स्वावस्थायां यद्यपि लब्धपरिपोषाणि चमत्कारगोचरतां प्रतिपद्यन्ते, तथापि स चमत्कारस्तावत्येव न परितुष्य विश्राम्यति किं तु चमत्कारान्तरमनुधावति । सर्वत्रैव ह्यङ्गाङ्गिभावेऽयमेवो- दन्तः । यथाह तत्रभवान्-

गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते ।
प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥ इति ॥ २२ ॥

 उपपादयितुमिति । दृष्टान्तस्य समुचितस्य निरूपणेनेति भावः । न्यायेन चैतदेवोपपद्यते; कार्य हि तावदेकमेवाधिकारिक व्यापकं प्रासङ्गिककार्यान्तरोपक्रियमाण. मवश्यमङ्गीकार्यम् । तत्पृष्ठवर्तिनीनां नायकचित्तवृत्तीनां तद्बलादेवाङ्गाङ्गिभावः प्रवाहा- पतित इति किमत्रापूर्वमिति तात्पर्यम् । तथेति व्यापितया । यदि वा एवकारो भिन्न- क्रमः, तथैव तेनैव प्रकारेण कार्याङ्गाङ्गिभावरूपेण रसानामपि बलादेवासावापततीत्यर्थः। तथा च वृत्तौ वक्ष्यति 'तथैवेति ।

 कार्यमिति। 'स्वल्पमात्रं समुत्सृष्टं बहुधा यद्विसर्पति' इति लक्षितं बीजम् ।

बालप्रिया

क्वचिद्ग्रन्थे बहुष्विति पाठो न, 'कथमेकत्याङ्गिता न' इत्यस्य स्थाने एकस्याङ्गितेति पाठश्च दृश्यते । कारिका व्याचष्टे-प्रस्तुतस्येत्यादि। अस्येत्यस्य विवरणम्-तस्येति।

 कारिकयाऽनया लब्धं नन्वित्यादिशङ्कायाः समाधानं दर्शयति-एतदुक्तमि- त्यादि । गुण इति । गुणः अङ्गभूतः । अन्येन कृतात्मसंस्कारः सन् तथा कृतात्म- संस्कारः गुणः प्रधानस्य अङ्गिनः भूयसि उपकारे वर्तते भूयसे उपकाराय भवति हि । श्लोकोऽयं काव्यप्रकाशेऽपि दर्शितः।

 निरूपणेनेति । प्रदर्शनेनेत्यर्थः । एतदेवेति । कार्यमित्यादिना वक्ष्यमाणमेवे- त्यर्थः । तत्पृष्ठवर्तिनीनामिति । तत्तत्कार्यानुषक्तानामित्यर्थः । नायकचित्तवृ- त्तीनामिति । नायकपदेन नायकोपनायकादयस्सर्वेऽत्र विवक्षिताः । तद्वलादेवेति । कार्याणामाङ्गाङ्गिभावस्य बलादेवेत्यर्थः । कारिकास्थं तथेति पदं व्याचष्टे-व्यापित- येति । अन्यथाऽपि व्याचष्टे-यदि वेत्यादि । भिन्नक्रम इति । नैवेत्येवकारस्त-