पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५५
तृतीयोद्द्योतः


 निपातानामपि तथैव । यथा- -'अहो बतासि स्पृहणीयवीर्य'

इत्यादौ । यथा वा-

'ये जीवन्ति न मान्ति ये स्म वपुषि प्रीत्या प्रनृत्यन्ति च
प्रस्यन्दिप्रमदाश्रवः पुलकिता दृष्टे गुणिन्यूर्जिते ।
हा धिक्कष्टमहो क्व यामि शरणं तेषां जनानां कृते
नीतानां प्रलयं शठेन विधिना साधुद्विषः पुष्यता ॥

इत्यादौ।

 पदपौनरुक्त्यं च व्यञ्जकत्वापेक्षयैव कदाचित्प्रयुज्यमानं शोभामा- वहति । यथा-

यद्वञ्चनाहितमतिर्बहुचाटुगर्भं
कार्योन्मुखः खलजनः कृतकं ब्रवीति ।

तत्साधवो न न विदन्ति विदन्ति किन्तु
कर्तुं वृथाप्रणयमस्य न पारयन्ति ।।

इत्यादौ ।


लोचनम्

 तथैवेति । रसव्यञ्जकत्वेन द्वित्राणामपि प्रयोगो निर्दोष इत्यर्थः । श्लाघातिशयो 'निर्वेदातिशयश्च अहो बतेति हा धिगिति च ध्वन्यते । प्रसङ्गात्पौनरुक्त्यान्तरमपि व्यञ्जकमित्याह-पदपौनरुक्त्यमिति । पदग्रहणं वाक्यादेरपि यथासंभवमुप- लक्षणम् । विदन्तीति । त एव हि सर्व विदन्ति सुतरामिति ध्वन्यते। वाक्य. पौनरुक्त्यं यथा-'पश्य द्वीपादन्यस्मादपिः इति वचनानन्तरं 'कः संदेहः द्वीपा- दन्यस्मादपि' इत्यनेनेप्सितप्राप्तिरविनितैव ध्वन्यते। 'किं किम् ? स्वस्स्था भवन्ति मयि जीवति' इत्यनेनामर्षातिशयः । 'सर्वक्षितिमृतां नाथ दृष्टा सर्वाङ्गसुन्दरी' इत्युन्मादातिशयः।

बालप्रिया

त्यादौ वर्तमानसामीप्ये भूते लडिति बोध्यम् । लोचने-ध्वन्यत इति । अत्र यथा- संख्यं बोध्यम् । यद्वञ्चनेति । काव्यप्रकाशेऽप्युदाहृतम् । द्वीपादित्यादिरत्नावली- स्थम् । स्वस्था इति । वेणीसंहारस्थमिदम्। अमर्षातिशय इति । वक्तुभीमसेनस्ये- ति शेषः । सर्वत्यादि विक्रमोर्वशीयस्थम् । उन्मादातिशय इति । वक्तुः पुरूर.