पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३५
तृतीयोद्द्योतः


 तत्र चाभ्युपायः सम्यग्विभावाद्यौचित्यानुसरणम् । तच दर्शितमेव ।

किञ्च-

सन्ति सिद्धरसप्रख्या ये च रामायणादयः ।
कथाश्रया न तैर्योज्या स्वेच्छा रसविरोधिनी ॥

 तेषु हि कथाश्रयेषु तावत्स्वेच्छैन न योज्या । यदुक्तम् – 'कथा. मार्गे न चाल्पोऽप्यतिक्रमः । स्वेच्छापि यदि योज्या तद्रसविरोधिनी न योज्या ।

 इदमपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबन्धनम् । इतिवृत्तवशा. यातां कथञ्चिद्रसाननुगुणां स्थितिं त्यक्त्वा पुनरुत्प्रेक्ष्याप्यन्तराभीष्टरसो. चितकथोन्नयो विधेयः यथा कालिदासप्रबन्धेषु । यथा च सर्वसेनविरचिते


लोचनम्

न हि तत्रेतिहासवशादेव मया निबद्धमिति जात्युत्तरमपि सम्भवति । तत्र चेति । रसमयत्वसम्पादने । सिद्धति । सिद्धः आस्वादमावशेषो न तु भावनीयो रसो येषु । कथानामाश्रया इतिहासाः, तैरितिहासार्थैः तैस्सह स्वेच्छा न योज्या । सहार्थ. श्चात्र विषयविषयिभाव इति व्याचष्टे-तेष्विति सप्तम्या। स्वेच्छा तेषु न योज्या, कथञ्चिद्वा यदि योज्यते तत्तत्प्रसिद्धरसविरुद्धा न योज्या। यथा रामस्य धीरललित- त्वयोजनेन नाटिकानायकत्वं कश्चित्कुर्यादिति त्वत्यन्तासमञ्जसम् । यदुक्तमिति । रामाभ्युदये यशोवर्मणा-'स्थितमिति यथा शय्याम्' । कालिदासेति । रघुवंशेऽजा. दीनां राज्ञां विवाहादिवर्णनं नेतिहासेषु निरूपितम् । हरिविजये कान्तानुनयनाङ्गत्वेन पारिजातहरणादिनिरूपितमितिहासेष्वदृष्टमपि । तथार्जुनचरितेऽर्जुनस्य पातालविज-

बालप्रिया

मानं सहृदयास्वाद एव शेषः शिष्टांशो यस्य सः । मानपदव्यवच्छेद्यमाह-न त्वि- त्यादि । भावनीयः वर्णनया सम्पादनीयः । सिद्धरसाः प्रख्याः प्रख्याताश्व सिद्ध- रसप्रख्या ये रामायणादयः कथाश्रयासन्तीति सम्बन्धः । तत्र कथाश्रयपदं व्याच. ष्टे-कथानामित्यादि । तैरित्येतद्वयाचष्टे-इतिसाहासार्थैरिति । न तैरित्यादिकं वाक्यद्वये पर्यवसन्नमित्याशयेन तेष्वित्यादि व्याख्यातं वृत्तौ, तत्र तैरित्यनेन तेष्वित्य र्थः । कथं लब्ध इत्यतस्तद्ग्रन्थमवतारयति-तैरित्यादि । तेष्विति सप्तम्येति । सप्तमीयं वैषयिकाधिकरण इति भावः । स्वेच्छेति । स्वेच्छानिर्मिता अर्था इत्यर्थः । तेष्विति । सिद्धरसप्रख्येषु कथाश्रयेष्वित्यर्थः । यथा रामस्येति । रामायणप्रसिद्ध स्तदीयो रसो हि वीर इति भावः । वृत्तौ-'न चाल्पोऽप्यतिक्रम' इति । अल्पोऽप्य. तिक्रमो न कार्य इत्यर्थः । इति वृत्तेत्यादि । कथञ्चिद्साननुगुणां कयाऽपि विधया