पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३३
तृतीयोद्द्योतः


 न च सम्मोगशृङ्गारस्य सुरतलक्षण एवैकः प्रकारः, यावदन्ये

ऽपि प्रभेदाः परस्परप्रेमदर्शनादयः सम्भवन्ति, ते कस्मादुत्तमप्रकृति-

विषये न वर्ण्यन्ते ? तस्मादुत्साहवद्रतावपि प्रकृत्यौचित्यमनुसर्त-

व्यम् । तथैव विस्मयादिषु । यत्त्वेवंविधे विषये महाकवीनाप्यसमीक्ष्य-

कारिता लक्ष्ये दृश्यते स दोष एव । स तु शक्तितिरस्कृतत्वात्तेषां न

लक्ष्यत इत्युक्तमेव । अनुभावौचित्यं तु भरतादौ प्रसिद्धमेव ।


लोचनम्

 अन्यस्तु-'उपलक्षणमुक्तो बहुव्रीहिरिति प्रकरणमत्रोक्तमित्याह । 'नाटि- कादि' इति वा पाठः । तत्रा दिग्रहणं प्रकारसूचकम् , तेन मुनिनिरूपिते नाटिका- लक्षणे 'प्रकरणनाटकयोगादुत्पाद्यं वस्तु नाय को नृपतिः' इत्यत्र यथासंख्येन प्रख्यातो- दात्तनृपतिनायकत्वं बोद्धव्यमिति भावः । कथं तर्हि सम्भोगशृङ्गारः कविना निबध्यतामित्याशङ्कयाह-न चेति । तथैवेति । मुनिनापि स्थाने स्थाने प्रकृत्यौ- चित्यमेव विभावानुभावादिषु बहुतरं प्रमाणीकृतं स्थैर्येणोत्तममध्यमाधमानां नीचा- नां सम्भ्रमेण' इत्यादि वदती ।

बालप्रिया

अन्यस्त्वित्यादि । उक्तो बहुव्रीहिरुपलक्षणमिति । नाटकादीति बहुव्रीहिरन्यो- पलक्षक इत्य: । इतीति हेतौ । प्रकारान्तरेणाह-नाटिकादीत्यादि । प्रकारसू. चकं सादृश्यबोधकम् । सादृश्यमुत्पाद्यवस्तुत्वेन बोध्यम् , प्रकरणादिकमादिपदेन ग्राह्य- मिति भावः । तेनेति । नाटिकादेरुत्पाद्यवस्तुत्वकथनेनेत्यर्थः । वस्तुन एवोत्पाद्यत्वो- क्त्येति यावत् । बोद्धव्यमिति । नायके उत्पाद्यत्वस्यान्वयो नेति भावः ।

 वृत्तौ 'नन्वित्यादि । 'दिव्येति । दिव्यं मानुष्यञ्च तदादि यदौचित्यं तस्य परीक्षा । यदि क्रियत इति सम्बन्धः । 'तत्' तर्हि । 'तया' दिव्यमानुष्याद्यौचित्यपरी- क्षया । 'तत्रे'ति । रत्यादावित्यर्थः । पुनश्शङ्कते-'यत्त्वित्यादि । परिहरति- 'नेत्यादि । 'दिव्याश्रयोऽपीति । शृङ्गारोपनिबन्ध इत्यनुषङ्गः । 'न चेति । नाटकादौ राजादिषु न च प्रसिद्धमित्यन्वयः । 'प्रसिद्धेति । अधमपात्रगतत्वेन प्रसिद्धत्यर्थः । 'तदिति । ग्राम्यश्रृङ्गारोपनिबन्धनमित्यर्थः । शङ्कते-'नाटकादेरिति । 'तत्रेति । नाटकादावित्यर्थः । “एवं विषयस्यासभ्यतेति । सम्भोगशृङ्गारविषयस्यासभ्यतेत्यर्थः । 'सेति । असभ्यतेत्यर्थः । न च सम्भोगश्रृङ्गारस्येत्यादिग्रन्थमवतारयति लोचने- कथन्तर्हीत्यादि । तथैव विस्मयादिष्वित्यत्र प्रमाणमाह-मुनिनापीत्यादि । स्थैयणेति ।


 १. भरतभा., २०.६० २. भरतना., ७.६३