पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०८
सटीकलोचनोपेतध्वन्यालोके


श्लोकः । एतद्धि वाक्यं परस्परानुरागं परिपोषप्राप्तं प्रदर्शयत्सर्वत एव परं रसतत्त्वं प्रकाशयति ।

 अलङ्कारान्तरसङ्कीर्णो यथा- 'स्मरनवनदीपूरेणोढाः' इत्यादिश्लो.


लोचनम्

रिकायां न निमित्तसप्तमीमात्रम् , अपि त्वनन्यत्र भावविषयार्थमपीति । शुद्ध इत्याल- ङ्कारेण केनाप्यसंमिश्रः।

कृतककुपितैबाष्पाम्भोभिः सदैन्यविलोकितै-
र्वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया ।
नवजलधाश्यामाः पश्यन्दिशो भवती विना
कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥

 अत्र तथा तैस्तैः प्रकारैर्मात्रा धृतापीत्यनुरागपरवशत्वेन गुरुवचनोल्लङ्घनमपि त्वया कृतमिति । प्रिये प्रिय इति परस्परजीवितसर्वस्वाभिमानात्मको रतिस्थायिभाव उक्तः। नवजलधरेत्यसोढपूर्वप्रावृषेण्यजलदालोकनं विप्रलम्भोद्दीपन विभावत्वेनोक्तम् । जीवत्येवेति सापेक्षभावता एवकारेण करुणावकाशनिराकरणायोक्ता । सर्वत एवेति । नानान्यतमस्य पदस्याधिकं क्रिश्चिद्रसव्यक्तिहेतुत्वमित्यर्थः । रसतत्त्वमिति । विप्र- लम्भश्रृङ्गारात्मतत्वम् ।

स्मरनवनदीपूूरेणोढाः पुनर्गुरुसेतुमि.
र्यदपि विधृताः तिष्ठन्त्यारादपूर्णमनोरथाः ।
तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा
नयननलिनीनालानीतं पिबन्ति रस प्रियाः ॥

बालप्रिया

नेत्यादि । तत्सप्तम्यर्थो निमित्तमात्र नेति यावात् । अनन्यत्रेति । अनन्यत्रभावः तदन्यत्र सम्भवाभावः, तद्रूपो यो विषयस्स अर्थो यस्य तत् । वाक्य इति सप्तम्यर्थो विषयश्चेत्यर्थः।

 कृतकेति । तृतीयान्तानां धृतापीत्यनेनान्वयः । यस्य प्रीत्या यस्मिन् मयि प्रेम्णा । धृता उपरूद्धा । व्याचष्टे-अत्रेत्यादि । कृतमितीति । व्यज्यत इति शेषः । प्रिये प्रिय इतीति । इत्याभ्यामित्यर्थः । उक्तः व्यञ्जितः। नवजलधर- तीति । इत्यनेनेत्यर्थः । जीवत्येवेत्येवकारेण सापेक्षभावतोतत्यन्वयः ।

 स्मरेति । विधृतास्तिष्ठन्त्यारादपूर्णेति च पाठः । प्रावृषेण्यः प्रावृषिभवः । प्रवाहत्वारोपे गम्यं साधम्य॑माह-सरभसेत्यादि । ऊढा इत्यनेनात्र विवक्षित- माह-परस्परेत्यादि । पुनरित्यस्य विवरणमनन्तरमिति, गुरुपदेनार्थान्तरश्च