पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ पृष्ठम् विषयाः ४८० ४८३ विषयाः पृष्ठम् व्यायव्यजकयोर्यापातथ्येन स्व. चतुर्थोद्योतः- रूपविवेकः ४४३ सगुणीभूतव्यङ्गयस्य धनेर्निरू- त्रिविधस्य गुणीभूतव्यङ्गयस्प स्व. पणप्रयोजनकथनम् ५२२ रूपनिरूपणम् ४५८ ध्वनिप्रभेदप्रकारेष्वन्यतमप्रकार- गुणीभूतव्यङ्गथस्य बहुतरलक्ष्य- स्यापि निरूपणे कवेः फलप्रा- व्यापकरवप्रतिपदनम् प्तिरिति सोदाहरणं निरूपणम् ५२३ गुणीभूतव्यायेनालङ्कारस्यापि र रसभावतदाभासतत्पशमनलक्ष. म्यत्वप्रप्तिरित्युपपादनम् णस्य ध्वनिमार्गस्य रसाश्रया- द्वहुप्रकारत्वोपपादनम् काका अर्थान्तरप्रतीतिस्थले गुणी- विवक्षितान्यपरवाच्यस्य शब्द'. भूतव्यङ्गयत्वोपपादनम् शक्युद्भवानुरणनरूपव्यायप्र. गुणीभूतव्यङ्गयस्य सः सङ्कीर्णविषय. कारसमाश्रयेण नवत्वप्रतिपाद- स्वोपपादनम् नम् , तदुदाहरणञ्च ५२८ गुणीभूतव्यङ्गयस्यापि काव्य प्रका- काव्येऽङ्गित्वेनोपात्तस्यै कस्यैव रस- रत्वोपपादनम् स्य सोदाहरणं छायातिशयाधा. चित्रकाव्योपपादनोपक्रमः, शब्दा- यकत्व प्रतिपादनम् र्थभेदेन तस्य वैविध्योपपादनञ्च ४९४ महाभारते शान्तरसस्य मुख्यत्वो. चित्रशब्बार्थ निरूपणम् ४९५ पपादनम् ५३० चित्रकाव्य विरचने कवेस्स्वातन्त्र्य. कवेः प्रतिभागुणवत्त्वे सति काव्या- प्रतिपादनम् ४९८ र्थस्य विरामाभावप्रतिपादनम् ५३७ पूर्वोक्तविषयाणां समहेण प्रतिपा- शुद्धस्य वाच्यस्यापि देशकाला- दनम् ५०० द्यवस्थाविशेषभेदेन सोदाहरण. सङ्करसंसृष्टिभ्यां ध्वनेरनन्तप्रकारत्वो- मानन्त्यप्रतिपादनम् ५३८ पपादनम् ५०१ ध्वनिप्रभेदसङ्कीर्णस्य सोदाहरणं विविधाभिः कविमतिभिरुपभुक्ताया अपि काव्यस्थितेः सोदाहरणं निरूपणम् ५०२ गुणीभूतव्यङ्गयसकीर्णत्वनिरूपणम् ५०४ क्षयाभावप्रतिपादनम् ५४५ अलङ्कारेषु तन्निरूपणम् कविवाचां मिथः संवादे सत्यपि तासां ५०७ सोदाहरणं सप्रभेदश्च संसृष्टाल. विभिन्नविषयकत्वप्रतिपादनम् ५४६ संवादविभागप्रतिपादनम् कारान्तरसङ्कीर्णनिरूपणम् ५१३ वस्त्वन्तरसदृशानामपि काव्यव- संसृष्टालङ्कारसंसृष्टत्वोदाहरणम् ५१५ स्तूनां प्रतिपादने काव्यस्य नव- ध्वनिप्रभेदानामसंख्येयत्वप्रतिपा त्वोपपादनम् दनम् ५१६ | पूर्वोक्तवस्तुप्रतिपदने कवेर्दोषा. शब्दसम्बद्धानामुपनागरिकादीना, भावप्रतिपादनम् अर्थसम्बद्धानां कौशिक्यादीनां सुकविवाण्या माहात्म्यप्रतिपादनम् ५५० वृत्तीनां काव्यजीवितस्वनि ५१७ | उपसंहारः ५५२