पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ विषयाः पृष्ठम् | विषयाः पृष्ठम् पूर्वोक्तानां विषयाणां सङ्ग्रहेण विरोधिना पदार्थानां सोदाहरणं प्रतिपादनम् ३०२ प्रतिपादनम् ३६१ वर्णानां रसवोतकत्वोपपादनम् ३०३ | पूर्वोक्तविषयाणां सङ्प्रहेण प्रति- पूर्वोक्तविषये उदाहरणप्रदर्शनम् ३०४ पादनम् सङ्घटनास्वरूपोपपादनम् पूर्वोक्तविषयस्य सोदाहरणं प्रति. ३०९ माधुर्यादिगुणानाश्रित्य संघटनाया प्रसवकथनम् रसादीनां विरोधिरसादिभिस्समा- रसाभिव्यजकत्वोपपादनम् वेशासमावेशयोः क्रमप्रदर्शनम् ३:७ गुणाना संघटनायाश्च भेदोपपादनम् ३११ रसाभिव्यञ्जकानां गुणानामाश्रय- साधारण्येन परस्पर विरुद्धयो रस- चर्चा ३१३ योरपि समावेशप्रकारकथनम् ३८० संघटनानियमे हेतुकथनम् ३,१८ पूर्वोक्त एव विषयेऽसाधारण्येन संघटनामान्ये प्रसादस्यावश्यक। समावेशप्रकारकथनम् ३८७ स्वप्रतिपादनम् ३२१ एकप्रबन्धस्थयो रसान्तरव्यवहि- संघटनाया औचित्य नियामकान्त. तयो रसयोः परस्परं निर्विरो- रमिति प्रतिपादनम् ३२३ धित्वप्रतिपादनम् मुक्तकसन्दानितकविशेषककलाप. शाररसे सर्वथा विरोधिरससमा- ककुलकादीनां सरूपविवेकः ३२४ वेशप्रतिषेधः ३९६ गद्यकाव्येष्वपि संघटनाया औचि. शृङ्गारविरोधिनि रसे झारागस- स्यमेव नियामकमिति निरूपणम् ३२६ मावेशो न दोषायेति प्रतिपा- अलक्ष्यक्रमधनेरितिकर्तव्यता प्र. दनम् तिपादनम् ३२९ निरुकप्रकारेण रससमावेशे कवेः प्रबन्धस्य रसाभिव्यजकत्वे हेत्व- क्वापि प्रमादित्वाभावप्रतिपाद. न्तरकथनम् ३३५ मुखप्रतिमुखम दिसन्धीनां तद नम् शानाञ्च काव्येष्वावश्यकत्वप्रति रसादिनात्पर्येण संनिवेशितानां वृ. पादनम् तीनी नाटयकाव्ययोः शोभाव- सन्धीनां तदानाञ्च स्वरूपविवेकः३३०/ हत्वप्रतिपादनम् ४०१ प्रबन्धस्य रसव्यञ्जकरने उद्दीपन- वाच्यव्यतिरिक्तस्य व्यायस्यापि प्रशमनयोस्सोदाहरणं हेतुत्वप्रति. भानमेकयैव वृत्त्या भवतु, किं पादनम् ३४१ सुप्तिवचनकारकसमासादीनामपि व्य जनाव्यापारस्वीकारेणेत्याक्षेपः, सोदाहरणं व्यजकत्वप्रतिपाद. -तत्समाधानञ्च नम् ३४७ वाक्यस्य व्यजकत्वमनजोकुर्वतो रसादीन् बन्धुमिच्छतः कवेः वि. मीमांसकस्याक्षेपत्तत्समाहितिथ ४१३ रोधिपरीहारे हटिरावश्यकीति प्र. व्यजकत्वगौणत्वयोः स्वरूपतो वि. तिपादनम् षयतश्च भेदोपपादनम् YOO ४०५